Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 146
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ श्रीअलकारमण्डनम्. रसाभासो यथा एकं दृशा सफलयत्यपरं वचोभ रालिङ्गनेन हसनेन यमस्ति सक्ता । कापट्यसम्भ्रमविधानविचित्रचित्ता ___ सा बाणिनी भवति कस्य सुखाय पुंसः ॥ १६ ॥ भावाभासो यथा साध्वीं विलोक्य रुचिरा चिरकालमेकः .. षिङ्गो निजं सपदि निन्दति जन्मकर्म ! यन्मन्मयो मम वशीकुरुते न चैनां - चीर्ण तदेव निगदमिति मूढचेताः ॥ १७ ॥ अत्र मुख्यो व्यभिचारी विषादः ॥ शान्तिः शवलता सन्धिर्भावस्य रसपुष्टये ॥ ७॥ भावस्य शान्तिर्यथाभर्तुर्मार्ग वीक्षमाणा मृगाक्षी मेघालोके कम्पते स्म नताङ्गी । आसीत्तस्मिन्मेघकाले मनोऽस्याः रम्योल्लासं विस्फुरद्वाहुवल्या।।१८। अत्र भयमुत्पनमुत्साहेन शान्तम् ॥ भावशबलता यथाधिगयौवनं किमधुनाऽस्य मधोविधेयं गन्तव्यमद्य कुसुमेषुशखजात्क्व ? । तस्याधमस्य दिवसाः किममी लगन्ति मोहं गताऽध्वगवधूरिति सभिगद्य ॥ १९ ॥ अत्र ‘धिग्यौवनम्' इति शोकः, ' मधीः किं विधेयम् ' इति क्रोधः, 'कुसुमेषु शराक्व गन्तव्यम्' इति भयम् , ' तस्थाधमस्य दिवसाः' इति निन्दा, किं लगन्ति' इति चिन्ता।, एवं भावानां शबलता-मिश्रणम् ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175