Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 158
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलकारमण्डनम्. गर्वमावह सुन्दरि ! योवनमथ चन्द्रमाः क्षयं याति । पुनरभ्युदेति चन्द्रः तारुण्यं क्वापि तन्नास्ति ॥ ४६॥ यथा बाश्रीकृष्णनाथ ! भवतः पदयुग्ममेत त्पङ्केरुहद्वयमिदं च समं वदन्ति । आद्यं विनाश्य जडमुल्लसति प्रभावा दन्यद्विशुष्यति जडेन विना किमेतत् ॥ ४७ ॥ विभावनामाह कारणेन विना यत्र फलव्यक्तिर्विलोक्यते । विपावनेत्यलङ्कारं तं वदन्ति मनीषिणः ॥ ३२ ॥ निमन्त्रकं किल वशीकरणं जनाना माघूर्णनं मृगदशां च निरासवं यत् । संजीवनं तनुभृतां विगतामृतं च । रूपं रमेश ! तव गोचरमस्ति कस्य ॥४८॥ विशेषोक्तिः सत्यां कारणसामय्यां कार्य यत्र न दृश्यते । विशेषोक्तिरनुक्तोक्ताचिन्त्यहेतुश्च सोच्यते ॥ ३३ ॥ उक्तहेतुर्यथा-- सजीवयति यः कामं राहुग्रस्तोऽपि नित्यशः । मानिनीगर्वदलनोऽचिन्त्यशक्तिरयं शशी ।। ४९ ।। अचिन्त्यहेतुर्यथा-- सुजनो विभवविहीनो यद्यपि धात्रा धरातले रचितः । तदपि च परोपकारं कुरुते चित्तेन वाचा वा ॥५०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175