Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 159
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डलम्. यंत्रान्यन विनाऽन्यो न शोभते वेतरं विना। भात्यन्या सा निगदिता विनोक्तिस्तु मनीषिभिः ॥३४॥ कारण्येन विना साधुस्साधुनाऽथ विनैव तत् । अतथ्यं कथ्यते लोकैहरिसेवारसोन्मुखैः ॥५१॥ अन्येन विनापि शोभते । तद्यथा-- विभवेन विनैव योगिनः सुभगत्वं दधते जगत्रये । कनकाभरणं प्रकाशते मणिसङ्गेन विनापि सुन्दरम् ॥५२॥ विवक्षितोऽर्थो वाक्येषु व्यङ्गत्वेनोपलक्ष्यते । यत्र मास्तु कथिता पर्यायोक्तिरियं यथा ॥ ३५ ॥ चरन्तीनां वनान्तेषु त्वद्भिया सह वल्लभैः । कङ्कणेषु रिपुस्त्रीणां रवः प्रीतिं चकार न ॥ ५३॥ यथा वाकोदण्डकर्षणदृढेन गुणेन यासां नीताः क्षयं प्रियतमाः समरान्तराले । हारस्थितानपि गुणान्हरिणायताक्ष्यः । छिन्दन्ति तेऽद्भुतामदं यदुराजसिंह ! ॥५४॥ सिद्धिहेतौ प्रस्तुतस्य बहवो हेतवो यदि । यस्मिन्भवन्ति स बुद्धैः समुच्चय उदाहतः ॥ ३६॥ विरहव्यथा सुमहती चेतो दुर्वारमुत्सुकत्वधिया ।। वननिभो घनशब्दः काठनः सखि ! वल्लभः पथिकः ।५५) व्याजस्तुतिमाह निन्दादम्भात्स्तुतिर्यत्र स्तुतिदम्भाच सा पुनः । व्याजस्तुतिमलङ्कारमामनन्ति तु तं बुधाः ॥३७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175