Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 160
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीलङ्कारमण्डनमः त्वं निलपोऽसि दयितां पदयोः पतन्ती नापक्षसे मृगशं किमसौ पुनश्च । त्वां नैव मुञ्चति शठं हृदयारविन्दागोविन्द ! नास्ति भवता सदृशोऽत्र लोके ॥ ५६ ॥ अथवा चरणकमलसेवा कारयस्येव नित्यं क्षणमपि च सुखं नः संभृते! ददासि । किमपरमधुना ते कथ्यते श्रीमुरारे ! तदपि हृतमानत्यं जीवितं चास्मदीयम् ॥ ५५ ॥ स्तुतिदम्भानिन्दा यथा अलमिह खल! चिन्ताव्याकुलत्वेन नित्यं श्रुतिपटलगतं ते रोचते भूपतिभ्यः । तव जगति जनोऽसौ वश्य अवेत्यवश्यं भयमपि सुजनानां त्वद्वचः सञ्चयेन ॥ ५८ ॥ सहोक्तिमाह सहार्थस्य बलाबत्र भवेदुभयवाचकम् । एकार्थबोधकं तत्तु सा सहोक्तिरतु कथ्यते ॥ ३८ ॥ प्रतापेन सहानन्दं सद्यः शमयसि द्विषाम् । असुभिः सह सर्वस्वं हरे ! हरसि वाऽसताम् ।। ५९ ॥ परिवृत्तिमाह न्यूनस्य वा समस्य स्यादन्योऽन्यं परिवर्तनम् । अर्थस्य यत्रालङ्कारः परिवृत्तिरसौ मता ॥ ३९ ॥ दत्त्वा निजं जीवितमेणदृष्टया कान्ताय तस्यापहृतं च चेतः ।। बाहुग्रहं तस्य विधाय कण्ठे तद्बाहुबन्धोऽथ पुनहीतः ॥ ६० ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175