Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 162
________________ Shri Mahavir Jain Aradhana Kendra 1458 ३८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीलङ्कारमण्डनम्. धर्मस्तपस्विषु पवित्रनृपेषु चार्थः कामोऽङ्गनासु किल योगिजनेषु मोक्षः । कारुण्यतो नयपदात्सुभगाकृति स्वाच्छान्तेर्हरे ! जगति भसि चतुर्विधस्त्वम् ॥ ६५ ॥ सादृश्याज्जायते यत्र निश्चयोऽन्यवस्तुनः । अन्यस्मिन्वस्तुनि प्रोक्तोऽलङ्कारो भ्रान्तिमान्यथा ॥ ४३ ॥ आरक्तमधुरं दृष्ट्वा तव सुन्दरि ! सुन्दरम् । बन्धुजीवस्य कुसुमभ्रान्त्या भृङ्गः पतत्यसौ ॥ ६६ ॥ तुल्यक्रियादिसामग्र्या यत्र साम्ये प्रकल्प्यते । वस्तुद्वयस्य सा तुल्ययोगिता कथ्यते बुधैः ॥ ४४ ॥ सुन्दरि ! तव वंदनमिदं चन्द्रोऽनुकरोति तुल्यसामर्थ्यम् । चरणयुगं सुकुमारं कोकनदद्वन्द्वमेव तथा ।। ६७ ।। अथवा अथवा मृदूनि पुंसां हृदयानि यस्मिन्प्रोताभिकान्ते सगुणस्तवैव । मुक्ताफलानामथ कोमलानामन्तर्गतो विश्वमनोभिरामः ॥ ६८ ॥ सततं पङ्कलिप्तानां तापव्याकुलचेतसाम् । भालनाय हरे ! तोयं त्वदर्जलदस्य च ॥ ६९॥ पर्यायमाह - यत्रैकमेव यमेव वस्तु स्यात्क्रिययाऽनेकवस्तुषु । स पर्यायस्त्वनेकं स्यादेकस्मिन्सोऽन्य उच्यते ॥ ४५ ॥ काठिन्यं हृदयस्य ते कुचयुगं धत्ते कटाक्षस्ततः सद्यः प्राणहरस्ततोऽप्यतिबलस्तारुण्यगर्वो महान् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175