________________
Shri Mahavir Jain Aradhana Kendra
1458
३८
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीलङ्कारमण्डनम्.
धर्मस्तपस्विषु पवित्रनृपेषु चार्थः कामोऽङ्गनासु किल योगिजनेषु मोक्षः ।
कारुण्यतो नयपदात्सुभगाकृति
स्वाच्छान्तेर्हरे ! जगति भसि चतुर्विधस्त्वम् ॥ ६५ ॥
सादृश्याज्जायते यत्र निश्चयोऽन्यवस्तुनः । अन्यस्मिन्वस्तुनि प्रोक्तोऽलङ्कारो भ्रान्तिमान्यथा ॥ ४३ ॥ आरक्तमधुरं दृष्ट्वा तव सुन्दरि ! सुन्दरम् । बन्धुजीवस्य कुसुमभ्रान्त्या भृङ्गः पतत्यसौ ॥ ६६ ॥ तुल्यक्रियादिसामग्र्या यत्र साम्ये प्रकल्प्यते । वस्तुद्वयस्य सा तुल्ययोगिता कथ्यते बुधैः ॥ ४४ ॥ सुन्दरि ! तव वंदनमिदं चन्द्रोऽनुकरोति तुल्यसामर्थ्यम् । चरणयुगं सुकुमारं कोकनदद्वन्द्वमेव तथा ।। ६७ ।।
अथवा
अथवा
मृदूनि पुंसां हृदयानि यस्मिन्प्रोताभिकान्ते सगुणस्तवैव । मुक्ताफलानामथ कोमलानामन्तर्गतो विश्वमनोभिरामः ॥ ६८ ॥
सततं पङ्कलिप्तानां तापव्याकुलचेतसाम् ।
भालनाय हरे ! तोयं त्वदर्जलदस्य च ॥ ६९॥
पर्यायमाह -
यत्रैकमेव
यमेव वस्तु स्यात्क्रिययाऽनेकवस्तुषु ।
स पर्यायस्त्वनेकं स्यादेकस्मिन्सोऽन्य उच्यते ॥ ४५ ॥
काठिन्यं हृदयस्य ते कुचयुगं धत्ते कटाक्षस्ततः
सद्यः प्राणहरस्ततोऽप्यतिबलस्तारुण्यगर्वो महान् ।
For Private and Personal Use Only