Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 161
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमानम् अत्र आधाझै न्यूनेन परिवृत्तिः उत्तरार्द्ध समेन । तगुणाह संत्यज्यान्यगुणं यस्मिन्नन्यस्य गुणसङ्गमात् । तद्गुणवं वस्तु याति स तद्गुण इति स्मृतः ॥ ४०॥ गतमपि किल नीलिमानमङ्गात्सपदि हरेः सितचन्दनस्य लेपात् । रचयति पुनरेव गोपिकानां नयनरुचिः पतिताऽलिमालिकामा ।६। निदर्शनामाह निदर्शनाऽभवन्वस्तुंसयोग उपमाकरः । यथा तव क चातुर्यमिदं क स धूर्तो रमापतिः । मृणालतन्तुना बाले ! करिणं रोद्भुमिच्छसि ॥ ६२ । पंथी अजनमृते सुनीले सुन्दरि ! तव लोचनद्वये स्फुरतिः । मधुकरयुगलनिषेवितकमलश्रियमाननं श्रयति ॥ ६३ ॥ अपरांमाह क्रिययैव स्वरूपस्य स्वकारस्यावगम्यते । सम्बन्धः साऽपरा प्रोक्ता विद्वद्भिस्तु निदर्शना ॥४१॥ सं भजेयुरधमा ध्रुवमेतदुल्लसन्नपि च वारिजपुजः। सेव्यते सुमालिनैर्मधुलिभिः पङ्कभाग्भवति यः श्रियमाप्त्वा ।६४। यथासलयमाह क्रमिकाणां यथासंख्यमर्था यत्र निबद्धयते । क्रमेण तयथासंख्यमलङ्कारस्तु कथ्यते ॥ ४२ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175