Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
pasa
३
श्रीअलङ्कारमण्डनम् धर्मस्तपस्विषु पवित्रनृपेषु चार्थः कामोऽङ्गनासु किल योगिजनेषु मोक्षः
कारुण्यतो नयपदात्सुभगाकृति- . स्वाच्छान्तेहरे ! जगति भसि चतुर्विधस्त्वम् ॥ ६५ ॥ सादृश्याज्जायते यत्र निश्चयोऽन्यवस्तुनः । अन्यस्मिन्वस्तुनि प्रोक्तोऽलङ्कारो भ्रान्तिमान्यथा ॥४३॥ आरक्तमधुरं दृष्ट्वा तव सुन्दरि ! सुन्दरम् । बन्धुजीवस्य कुसुमभ्रान्त्या भृङ्गः पतत्यसौ ॥ ६६ ॥ तुल्यक्रियादिसामय्या यत्र साम्य प्रकल्प्यते ।
वस्तुद्वयस्य सा तुल्ययोगिता कथ्यते बुधैः ॥ ४४ ॥ सुन्दरि ! तव वंदनमिदं चन्द्रोऽनुकरोति तुल्यसामर्थ्यम् । चरणयुगं सुकुमारं कोकनदद्वन्द्वमेव तथा ॥ ६ ॥ अथवामृदूनि पुंसां हृदयानि यस्मिन्प्रोताभिकान्ते सगुणस्तवैव । मुक्ताफलानामथ कोमलानामन्तर्गतो विश्वमनोभिरामः ॥६८।। अथवा
सततं पङ्कलिप्तानां तापव्याकुलचतसाम् ।
झालनाय हरे ! तोयं त्वदङ्ग्रेजलदस्य च ॥ ६९ ॥ पर्यायमाह..
यत्रैकमेव वस्तु स्यात्क्रिययाऽनेकवस्तुषु । स पर्यायस्त्वनेकं स्यादेकस्मिन्सोऽन्य उच्यते ।। ४५ ॥ काठिन्यं हृदयस्य ते कुचयुगं धत्ते कटाक्षस्ततः सद्यः प्राणहरस्ततोऽप्यतिबलस्तारुण्यगर्यो महान् ।
For Private and Personal Use Only

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175