Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीलङ्कारमण्डनम्.
यथावायस्यैव शल्यं हृदये प्रविणं तस्यैव पीडेति तदन्यथेश !। मिन्दन्ति बाणास्तव वैरिवर्गास्तदङ्गनानामसवः प्रयान्ति ॥८॥ विषममाह
द्वयोरघटमानत्वायोगस्त्वाश्चर्यकारकः । यत्रोच्यते तं विषममलङ्कारं तु मेनिरे ।। ५२ । केदं ममोरः कठिनं क ते पादाम्बुजं मृदु ।
मा पीडा तव विप्रेति कृष्णः श्रीवत्समावदत् ।। ८२ ॥ व्याजोक्तिमाह
मिषेण केनचियत्र वस्तुरूपपलोपनम् । असावलकृतिः पाझैाजेक्तिरिति कथ्यते ॥ ५३ ॥ सख्याः पुरः कुचतटे करजं स्वकीये
व्यालोक्य कापि तरुणी त्रपितेत्यवादीत् ।। चौतोऽपि चन्दनरसैः सखि ! कुडकुमाङ्को
नायं प्रलुप्यति कथं कथयास्य हेतुम् ॥ ८३ ॥ अर्थान्तरन्यासमाह
सामान्येन विशेषो वा विशेषेण तदुच्यते । कथ्यतेऽर्थान्तरन्यासः सधद्विाऽअधर्मतः ॥ ५४ ॥ कालोपहतभाग्यानां सुधा सापि विषायते ।
विरहव्याकुलहृदश्चन्द्रमा ह्यनलोपमः ॥ ८४ ॥ प्रत्यनीकमाह
अशक्तो द्वन्द्विनो वैरे यस्तत्सम्बनिनं पुनः । पीडयेच्च तदुत्कर्ष प्रत्यनीकं तदुच्यते ॥ ५५ ॥
For Private and Personal Use Only

Page Navigation
1 ... 165 166 167 168 169 170 171 172 173 174 175