SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डलम्. यंत्रान्यन विनाऽन्यो न शोभते वेतरं विना। भात्यन्या सा निगदिता विनोक्तिस्तु मनीषिभिः ॥३४॥ कारण्येन विना साधुस्साधुनाऽथ विनैव तत् । अतथ्यं कथ्यते लोकैहरिसेवारसोन्मुखैः ॥५१॥ अन्येन विनापि शोभते । तद्यथा-- विभवेन विनैव योगिनः सुभगत्वं दधते जगत्रये । कनकाभरणं प्रकाशते मणिसङ्गेन विनापि सुन्दरम् ॥५२॥ विवक्षितोऽर्थो वाक्येषु व्यङ्गत्वेनोपलक्ष्यते । यत्र मास्तु कथिता पर्यायोक्तिरियं यथा ॥ ३५ ॥ चरन्तीनां वनान्तेषु त्वद्भिया सह वल्लभैः । कङ्कणेषु रिपुस्त्रीणां रवः प्रीतिं चकार न ॥ ५३॥ यथा वाकोदण्डकर्षणदृढेन गुणेन यासां नीताः क्षयं प्रियतमाः समरान्तराले । हारस्थितानपि गुणान्हरिणायताक्ष्यः । छिन्दन्ति तेऽद्भुतामदं यदुराजसिंह ! ॥५४॥ सिद्धिहेतौ प्रस्तुतस्य बहवो हेतवो यदि । यस्मिन्भवन्ति स बुद्धैः समुच्चय उदाहतः ॥ ३६॥ विरहव्यथा सुमहती चेतो दुर्वारमुत्सुकत्वधिया ।। वननिभो घनशब्दः काठनः सखि ! वल्लभः पथिकः ।५५) व्याजस्तुतिमाह निन्दादम्भात्स्तुतिर्यत्र स्तुतिदम्भाच सा पुनः । व्याजस्तुतिमलङ्कारमामनन्ति तु तं बुधाः ॥३७॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy