________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलकारमण्डनम्. गर्वमावह सुन्दरि ! योवनमथ चन्द्रमाः क्षयं याति । पुनरभ्युदेति चन्द्रः तारुण्यं क्वापि तन्नास्ति ॥ ४६॥ यथा बाश्रीकृष्णनाथ ! भवतः पदयुग्ममेत
त्पङ्केरुहद्वयमिदं च समं वदन्ति । आद्यं विनाश्य जडमुल्लसति प्रभावा
दन्यद्विशुष्यति जडेन विना किमेतत् ॥ ४७ ॥ विभावनामाह
कारणेन विना यत्र फलव्यक्तिर्विलोक्यते । विपावनेत्यलङ्कारं तं वदन्ति मनीषिणः ॥ ३२ ॥ निमन्त्रकं किल वशीकरणं जनाना
माघूर्णनं मृगदशां च निरासवं यत् । संजीवनं तनुभृतां विगतामृतं च ।
रूपं रमेश ! तव गोचरमस्ति कस्य ॥४८॥ विशेषोक्तिः
सत्यां कारणसामय्यां कार्य यत्र न दृश्यते । विशेषोक्तिरनुक्तोक्ताचिन्त्यहेतुश्च सोच्यते ॥ ३३ ॥ उक्तहेतुर्यथा--
सजीवयति यः कामं राहुग्रस्तोऽपि नित्यशः ।
मानिनीगर्वदलनोऽचिन्त्यशक्तिरयं शशी ।। ४९ ।। अचिन्त्यहेतुर्यथा--
सुजनो विभवविहीनो यद्यपि धात्रा धरातले रचितः । तदपि च परोपकारं कुरुते चित्तेन वाचा वा ॥५०॥
For Private and Personal Use Only