SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलकारमण्डनम्. गर्वमावह सुन्दरि ! योवनमथ चन्द्रमाः क्षयं याति । पुनरभ्युदेति चन्द्रः तारुण्यं क्वापि तन्नास्ति ॥ ४६॥ यथा बाश्रीकृष्णनाथ ! भवतः पदयुग्ममेत त्पङ्केरुहद्वयमिदं च समं वदन्ति । आद्यं विनाश्य जडमुल्लसति प्रभावा दन्यद्विशुष्यति जडेन विना किमेतत् ॥ ४७ ॥ विभावनामाह कारणेन विना यत्र फलव्यक्तिर्विलोक्यते । विपावनेत्यलङ्कारं तं वदन्ति मनीषिणः ॥ ३२ ॥ निमन्त्रकं किल वशीकरणं जनाना माघूर्णनं मृगदशां च निरासवं यत् । संजीवनं तनुभृतां विगतामृतं च । रूपं रमेश ! तव गोचरमस्ति कस्य ॥४८॥ विशेषोक्तिः सत्यां कारणसामय्यां कार्य यत्र न दृश्यते । विशेषोक्तिरनुक्तोक्ताचिन्त्यहेतुश्च सोच्यते ॥ ३३ ॥ उक्तहेतुर्यथा-- सजीवयति यः कामं राहुग्रस्तोऽपि नित्यशः । मानिनीगर्वदलनोऽचिन्त्यशक्तिरयं शशी ।। ४९ ।। अचिन्त्यहेतुर्यथा-- सुजनो विभवविहीनो यद्यपि धात्रा धरातले रचितः । तदपि च परोपकारं कुरुते चित्तेन वाचा वा ॥५०॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy