Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 154
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० श्रीअलङ्कारमण्डनम्. अव्ययेन यथा सचन्दने भात्युरासे श्रीहरेवनमालिका । मुक्ताफलनिभे गङ्गाजले कालिन्दिका यथा ॥ २३ ॥ अकदेशवर्तिनीमुपमामाह स्यादेकदेशवर्त्तिन्युपमा धर्मार्थप्रकाशने ॥ २० ॥ पुण्डरीकयुगेनेव नेत्रद्वन्द्रेन माधवः । अम्भसेव सुशीलेन तेजसा यमुनौघवत् ।। २४ ॥ अथ मालोपमा मालोपमोपमेयस्योपमानत्वं यथोत्तरम् । तव भारतीव मूर्त्तिमूर्तिरिख च भारती । सुवर्णयुता लक्ष्मीरिव ते दृष्टिईम्वलक्ष्मीहरे ! सुभगा ॥ २५ ॥ अनन्वयो यथा अनन्वयोपमैकस्यैवोपमानोपमेयता ॥ २१ ॥ यथा श्रीरामभवतो मूतिर्भवन्मूर्तिरिवोत्तमा । यस्या गुणा इव गुणा: सन्ति नान्ये जगत्रये ॥ २६ ॥ उपमेयप्रचुरोपमा बहूपमेया कथितोपमेयप्रचुरोपमा । चेष्टितानि हसितानि भाषितान्युत्तमानि यदि मन्यसे खल! तत्त्वविच्छिवरमेशभाजिनां तर्हि नास्ति तव संमृतेर्भयम् ॥२७॥ उपमेयोपमा चाक्यद्वयविपर्यासे उपमेयोपमोच्यते ॥ २२ ॥ गङ्गेव निर्मला कीर्तिः कीत्तिवन्निर्मला मतिः । सविवच्चोज्वला वाणी हरे ! तव सुखप्रदा ॥ २८ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175