Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३०
श्रीअलङ्कारमण्डनम्. अव्ययेन यथा
सचन्दने भात्युरासे श्रीहरेवनमालिका ।
मुक्ताफलनिभे गङ्गाजले कालिन्दिका यथा ॥ २३ ॥ अकदेशवर्तिनीमुपमामाह
स्यादेकदेशवर्त्तिन्युपमा धर्मार्थप्रकाशने ॥ २० ॥ पुण्डरीकयुगेनेव नेत्रद्वन्द्रेन माधवः ।
अम्भसेव सुशीलेन तेजसा यमुनौघवत् ।। २४ ॥ अथ मालोपमा
मालोपमोपमेयस्योपमानत्वं यथोत्तरम् ।
तव भारतीव मूर्त्तिमूर्तिरिख च भारती । सुवर्णयुता
लक्ष्मीरिव ते दृष्टिईम्वलक्ष्मीहरे ! सुभगा ॥ २५ ॥ अनन्वयो यथा
अनन्वयोपमैकस्यैवोपमानोपमेयता ॥ २१ ॥
यथा
श्रीरामभवतो मूतिर्भवन्मूर्तिरिवोत्तमा ।
यस्या गुणा इव गुणा: सन्ति नान्ये जगत्रये ॥ २६ ॥ उपमेयप्रचुरोपमा
बहूपमेया कथितोपमेयप्रचुरोपमा । चेष्टितानि हसितानि भाषितान्युत्तमानि यदि मन्यसे खल! तत्त्वविच्छिवरमेशभाजिनां तर्हि नास्ति तव संमृतेर्भयम् ॥२७॥ उपमेयोपमा
चाक्यद्वयविपर्यासे उपमेयोपमोच्यते ॥ २२ ॥ गङ्गेव निर्मला कीर्तिः कीत्तिवन्निर्मला मतिः । सविवच्चोज्वला वाणी हरे ! तव सुखप्रदा ॥ २८ ।।
For Private and Personal Use Only

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175