Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 152
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ श्रीअलङ्कारमण्डनम्. वर्णेन यथाकान्तः कदा यास्यति पक्षिराज! साकं शुकेनति निगद्य सद्यः । तल्पस्थिता मोहमगान्मृगाक्षी सजायते कस्य सुखं वियोगे १३ अत्र वियोगो विरहः, पक्षे-पक्षियोगः । लिङ्गन यथा उन्निद्रपुण्डरीकाभे शङ्करध्यानतत्परे । दिशतां शं शिवागङ्गे श्रीहरेरथ चक्षुषी ॥१४॥ पदेन यथा कमलाऽऽलिङ्गितो नित्यं महानीलप्रभाधरः । जलप्रवाहः कालिन्याः पापं हरतु वा हरिः ॥ १५॥ जातियथा यथोचित्त्य क्रियारूपवर्णनं यत्र वस्तुनः । स्वभावोक्तिर्वालमत्तत्रस्ताादेषु मनोहरा ॥ १७ ॥ अङ्गणोद्भूतधूलीभिधूसराङ्गप्रभाधरः । अव्यक्तमधुरालापो हसन् राजति बालकः ॥ १६ ॥ मते यथा लोलोलुपो ममधुप ! त्वमिह प्रयास सौसौरमं ररमसात्प्रसतं च सीधु । नोनो तितिष्ठसि गिरा निनिवारितोऽपि सातायाम्यररविन्दद्लैर्न वेत्सि ॥ १७ ॥ पाने मत्तायाः कस्याश्चिदुक्तिरियम् । अस्ते यथा पारिप्लवाक्षिकमलोद्धृत्तकर्णयुग्मः सत्यक्तवक्त्रगतदर्भदलः क्षणेन । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175