Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६ श्रीअलङ्कारमण्डनम्। श्लेषेण यथा
दृष्टो हरिः किमु हयो न विधुः किमिन्द्! माधवः कथमहो! सुरमिः प्रवृद्धः । ___ नासौ धनञ्जयसखः पवनः किमुग्रो
गोप्यः परस्परमिति प्रवदन्ति हास्यात् ॥ ३ ॥ काका यथा
सौजन्यसिन्धुस्त्वमसि परेषामुपकारकः ।
त्वञ्चित्तवृत्तिः सर्वत्र ज्ञायते न पुनः खला ।। ४ ।। चित्रमाह
तचित्रं यत्र वर्णाः स्युः पद्माद्याकृतिगोचराः ।
तथा मात्राच्युतं वर्णच्युतं चाश्चर्यकृच्च यत् ॥ १३ ॥ सदाऽसौ रसालः परं भाति नीलः पिकानां शुभाडम्बरेणातिशाल: नवैः पल्लवैलम्बमानविलोलः समं पक्षिनीडप्रभाभिर्विशालः ॥५॥ मात्राच्युतं यथा
मुक्तानां परमाधारः सदार्याकान्तिवर्द्धनः । कंपुरधामधवलो हारः कस्मै न रोचते ॥ ६ ॥
अत्र — हारः हर' इति ॥ वर्णच्युतं यथा
स्थायी जगत्रये नित्यं चर्चया प्रकटीकृतः । सर्वज्ञानन्दजननो जयत्येको रसः शिवः ॥ ७ ॥
अत्र 'रकारलोपः, स शिवः' इति । विसर्गश्चित्रभङ्गकृन्न ।। अनुप्रासो यथातुल्यवर्णाक्षरयुतावथातत्पदतत्पदौ । छेकलाटावनुप्रासौ स्यातां गुणविभूपितौ ॥ १४ ॥
For Private and Personal Use Only

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175