SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६ श्रीअलङ्कारमण्डनम्। श्लेषेण यथा दृष्टो हरिः किमु हयो न विधुः किमिन्द्! माधवः कथमहो! सुरमिः प्रवृद्धः । ___ नासौ धनञ्जयसखः पवनः किमुग्रो गोप्यः परस्परमिति प्रवदन्ति हास्यात् ॥ ३ ॥ काका यथा सौजन्यसिन्धुस्त्वमसि परेषामुपकारकः । त्वञ्चित्तवृत्तिः सर्वत्र ज्ञायते न पुनः खला ।। ४ ।। चित्रमाह तचित्रं यत्र वर्णाः स्युः पद्माद्याकृतिगोचराः । तथा मात्राच्युतं वर्णच्युतं चाश्चर्यकृच्च यत् ॥ १३ ॥ सदाऽसौ रसालः परं भाति नीलः पिकानां शुभाडम्बरेणातिशाल: नवैः पल्लवैलम्बमानविलोलः समं पक्षिनीडप्रभाभिर्विशालः ॥५॥ मात्राच्युतं यथा मुक्तानां परमाधारः सदार्याकान्तिवर्द्धनः । कंपुरधामधवलो हारः कस्मै न रोचते ॥ ६ ॥ अत्र — हारः हर' इति ॥ वर्णच्युतं यथा स्थायी जगत्रये नित्यं चर्चया प्रकटीकृतः । सर्वज्ञानन्दजननो जयत्येको रसः शिवः ॥ ७ ॥ अत्र 'रकारलोपः, स शिवः' इति । विसर्गश्चित्रभङ्गकृन्न ।। अनुप्रासो यथातुल्यवर्णाक्षरयुतावथातत्पदतत्पदौ । छेकलाटावनुप्रासौ स्यातां गुणविभूपितौ ॥ १४ ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy