SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७ श्रीअलङ्कारमण्डनम्. छेकानां यथा कृष्णस्तष्णाधरो रेमे कामेन सह राधया । , इन्दिन्दिर इवानन्दी कालिन्दीकमलोत्करे ॥ ८ ॥ लाटानां यथा इन्दुमिन्दुधरो देवो भूषणं भूषणोचितम् । चक्रे तत्साधु साधूनां सङ्गतिमिलनैः सह ॥ ९ ॥ यमकमाह भिन्नार्थानामक्षराणामावृत्तिः समताभृताम् । यमकं पादतद्भागगोचरं स्यादनेकधा ।। १५ ।। तद्यथाकान्तेयमुच्चैः शिखरी विभाति विभाति यस्मिंश्च मधोः सुकान्ते । इति, इत्थं वातिष्ठति सभासमानः सभासमानः क्षितीन्द्रौघः। नमयंश्वामरराजी चामरराजी सदा कृष्णः ॥ १० ॥ आयन्तययकं यथा- विराजति रयत्नमकालजलदध्वनिम् । उत्क्षेपणास्पक्षजातः पवनस्ते विराजति ॥ ११ ॥ अन्तयमकं यथासुरवनं वनजायतलोचनो वनितया प्रहितः प्रययौ हरिः । सततमुल्वणगन्धसुशोभितं समदनं मदनन्दितषट्पदम् ॥१२॥ अनेन प्रकारेणानेकधा ज्ञातव्यम् ॥ श्लेषमाह अर्थभेदेन भिन्नत्वं वर्णालिष्टास्तु विभ्रति । यत्रोच्यते स श्लेषाख्यो वर्णलिङ्गपदादिभिः ॥ १६ ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy