SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ श्रीअलङ्कारमण्डनम्. वर्णेन यथाकान्तः कदा यास्यति पक्षिराज! साकं शुकेनति निगद्य सद्यः । तल्पस्थिता मोहमगान्मृगाक्षी सजायते कस्य सुखं वियोगे १३ अत्र वियोगो विरहः, पक्षे-पक्षियोगः । लिङ्गन यथा उन्निद्रपुण्डरीकाभे शङ्करध्यानतत्परे । दिशतां शं शिवागङ्गे श्रीहरेरथ चक्षुषी ॥१४॥ पदेन यथा कमलाऽऽलिङ्गितो नित्यं महानीलप्रभाधरः । जलप्रवाहः कालिन्याः पापं हरतु वा हरिः ॥ १५॥ जातियथा यथोचित्त्य क्रियारूपवर्णनं यत्र वस्तुनः । स्वभावोक्तिर्वालमत्तत्रस्ताादेषु मनोहरा ॥ १७ ॥ अङ्गणोद्भूतधूलीभिधूसराङ्गप्रभाधरः । अव्यक्तमधुरालापो हसन् राजति बालकः ॥ १६ ॥ मते यथा लोलोलुपो ममधुप ! त्वमिह प्रयास सौसौरमं ररमसात्प्रसतं च सीधु । नोनो तितिष्ठसि गिरा निनिवारितोऽपि सातायाम्यररविन्दद्लैर्न वेत्सि ॥ १७ ॥ पाने मत्तायाः कस्याश्चिदुक्तिरियम् । अस्ते यथा पारिप्लवाक्षिकमलोद्धृत्तकर्णयुग्मः सत्यक्तवक्त्रगतदर्भदलः क्षणेन । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy