Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 148
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ श्रीअलङ्कारमण्डनम्. अधुना एतेषां रसानां स्थायिभावानाह-रतिर्हासच शोक कोधोत्साहो भयं तथा । जुगुप्सा विस्मयश्वेति स्थायिभावाः प्रकीर्त्तिताः ॥ ९ । अथ व्यभिचारिणः । निर्वेदग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ १० ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्राऽपस्मार अव च ॥ ११ ॥ सुप्तं प्रबोधो हर्षश्चाप्यवहित्थमथोग्रता | मतिर्व्याधिस्तथोम्मादस्तथा मरणमेव च ॥ १२ ॥ सचैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयत्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ १३ ॥ इतिश्रीजिनभक्तेन मण्डनेन विनिर्मिते । चतुर्थोऽयं परिच्छेदो जातोऽलङ्कारमण्डने ॥ १४ ॥ ५. कोमला सुरसा वाणी वनितेव मनोहरा । जायते यैरलङ्कारानधुना कथयामि तान् ॥ १ ॥ अथालङ्कारोद्देशः पुनरुक्तवदाभासो वक्रोक्तिश्चित्रमेव च । अनुप्रासश्च यमकं श्लेषो मूर्द्धन्यड़ियाः ॥ २ ॥ अथार्थालङ्कयाजाती रूपकाख्यं तथोपमा । मालोपमानन्वयश्चोपमेयप्रचुरोपमाः ॥ ३ ॥ उपमेयोपमा चैवोपमानमचुरोपमा । उत्प्रेक्षाऽपहनुतिः श्लेषोऽतिशयोक्तिस्तु दीपकम् ॥ ४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175