________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४
श्रीअलङ्कारमण्डनम्.
अधुना एतेषां रसानां स्थायिभावानाह-रतिर्हासच शोक कोधोत्साहो भयं तथा । जुगुप्सा विस्मयश्वेति स्थायिभावाः प्रकीर्त्तिताः ॥ ९ ।
अथ व्यभिचारिणः ।
निर्वेदग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ १० ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्राऽपस्मार अव च ॥ ११ ॥ सुप्तं प्रबोधो हर्षश्चाप्यवहित्थमथोग्रता | मतिर्व्याधिस्तथोम्मादस्तथा मरणमेव च ॥ १२ ॥ सचैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयत्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ १३ ॥ इतिश्रीजिनभक्तेन मण्डनेन विनिर्मिते । चतुर्थोऽयं परिच्छेदो जातोऽलङ्कारमण्डने ॥ १४ ॥
५.
कोमला सुरसा वाणी वनितेव मनोहरा । जायते यैरलङ्कारानधुना कथयामि तान् ॥ १ ॥ अथालङ्कारोद्देशः
पुनरुक्तवदाभासो वक्रोक्तिश्चित्रमेव च । अनुप्रासश्च यमकं श्लेषो मूर्द्धन्यड़ियाः ॥ २ ॥ अथार्थालङ्कयाजाती रूपकाख्यं तथोपमा । मालोपमानन्वयश्चोपमेयप्रचुरोपमाः ॥ ३ ॥ उपमेयोपमा चैवोपमानमचुरोपमा । उत्प्रेक्षाऽपहनुतिः श्लेषोऽतिशयोक्तिस्तु दीपकम् ॥ ४॥
For Private and Personal Use Only