Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलङ्कारमण्डनम्. २३ भावसन्धिर्यथाकरोमि किश्चिदयितो मदीये पादे पतिष्यत्यपराधभीतः। द्रक्ष्यामि देवादहमेव चैनं तत्पादपये प्रणिपत्य वक्ष्ये ॥ २० ॥ भत्र चिन्तौत्सुक्ययोः सन्धिः ॥
अथ रसदोषाः व्यभिचारिरसस्थायिनारायभिधानतः । क्रियते या रसव्यक्ती रसदोषः स उच्यते ॥८॥ व्यभिचारिनाना रसव्यक्तियथासश्रमा सुगमनेऽपि सखेदा गोष्ठिकासु तव मूछितमोहा । दर्शनार्थमथ सा च सचिन्ता विस्मृता किमधुना हरिणाक्षी ? २१
अत्र एवं भाब्यम्मन्दमन्दगमनेऽपि सखेदा गोष्ठिकासु तव मूञ्छितमूर्छा । ध्यानमिष्टहृदया भक्तोऽसौ दर्शनाय शठ ! मा त्यज बालाम् २२ स्थायिनाम्ना रसव्यक्तिर्यथा
उत्साहस्तव समामे क्रोधो रिपुयशस्सु च ।
रतिौरश्रियः सङ्गे त्वं जितात्माऽसि भूपते ! ॥२३॥ अत्र 'उत्साहः ''क्रोधः' रतिः' इति स्थायिन उक्ताः ।। रसनाम्ना रसव्यक्तिर्यथा
आनन्दितचकोरौघे चलत्स्वैरिणिकागणे ।।
उदिते चन्द्रमस्यासीद्रसः कश्चन कामिषु ।। २४ ॥ शृङ्गारादिनाम्ना रसव्यक्तिर्यथाव्याधस्य बाणेन विभिन्नदेहमार्तस्वरं वीक्ष्य वने द्रवन्तम् । मृगं विनिर्यदुधिरौघरक्तं मुनिर्व्यरोदीत्करुणेन पूर्णः ॥२५॥
अत्र 'करुणेन' इति।
For Private and Personal Use Only

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175