Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीलङ्कारमण्डनम्.
उपमानमचुरोपमा
बहूपमाना कथितोपमानमचुरोपमा । गङ्गेव वाचेव सुधेव मूर्त्ता पापज्ञता मूर्त्तभयोपहर्त्री । कर्पूरगौरस्य सुमौलेर्मूर्त्तिः शिवायास्तु जगत्रयस्य ॥ २९ ॥
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
उत्प्रेक्षामाह
अर्थस्य वर्त्तमानस्य क्रियते घटनाऽन्यथा ॥ २३ ॥ यत्र तदुद्योतिभिः शब्दैरुत्प्रेक्षा सा स्मृता यथा । पदनखकिरणावलीव गङ्गा स्फुरति हरे तत्र भूतले वलन्ती । समुदितमित्र तिग्मरश्मिबिम्बं लसति च वक्षास कौस्तुभाख्यरत्नम् अपह्नुतिः
अपह्नुतिर्निराकृत्योपमेयं साध्यतेऽन्यथा ॥ २४ ॥
कृष्णस्य नेयं वपुषोऽस्ति कान्तिः श्यामा जगत्या वनपुण्यमूर्तेः । प्रपश्यत : प्रेमभरेण गोपीजनस्य नीलः किल दृष्टिपातः || ३१ || अथवा
चरणकमलसेवागोचराणां नराणां
त्रिदशपदविभूत्यै दर्शिताचिन्त्यशक्ति | भजत भजत लोकाः कृष्णवेषस्य दम्भादमृतममृतमेतन्मर्त्यलोकेऽवतीर्णम् ॥ ३२ ॥
श्लेषमाह -
श्लेष अकार्थवाचित्वेऽप्यनेकार्थमवर्त्तनम् ।
चन्द्रोन्नतिकरो गङ्गातरङ्गालिङ्गितः सदा । अन्तर्लीनरमानाथो गम्भीरो राजते हरः ॥ ३३ ॥
अतिशयोक्तिः
३१
उपमेयमनुक्त्वैवोपमानस्यैव निश्चयः । यदि योगे द्वितीया च तृतीया प्रस्तुतान्यता || २५॥
For Private and Personal Use Only

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175