Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२७
श्रीअलङ्कारमण्डनम्. छेकानां यथा
कृष्णस्तष्णाधरो रेमे कामेन सह राधया । , इन्दिन्दिर इवानन्दी कालिन्दीकमलोत्करे ॥ ८ ॥ लाटानां यथा
इन्दुमिन्दुधरो देवो भूषणं भूषणोचितम् ।
चक्रे तत्साधु साधूनां सङ्गतिमिलनैः सह ॥ ९ ॥ यमकमाह
भिन्नार्थानामक्षराणामावृत्तिः समताभृताम् ।
यमकं पादतद्भागगोचरं स्यादनेकधा ।। १५ ।। तद्यथाकान्तेयमुच्चैः शिखरी विभाति विभाति यस्मिंश्च मधोः सुकान्ते ।
इति, इत्थं वातिष्ठति सभासमानः सभासमानः क्षितीन्द्रौघः।
नमयंश्वामरराजी चामरराजी सदा कृष्णः ॥ १० ॥ आयन्तययकं यथा- विराजति रयत्नमकालजलदध्वनिम् ।
उत्क्षेपणास्पक्षजातः पवनस्ते विराजति ॥ ११ ॥ अन्तयमकं यथासुरवनं वनजायतलोचनो वनितया प्रहितः प्रययौ हरिः । सततमुल्वणगन्धसुशोभितं समदनं मदनन्दितषट्पदम् ॥१२॥
अनेन प्रकारेणानेकधा ज्ञातव्यम् ॥ श्लेषमाह
अर्थभेदेन भिन्नत्वं वर्णालिष्टास्तु विभ्रति । यत्रोच्यते स श्लेषाख्यो वर्णलिङ्गपदादिभिः ॥ १६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175