SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ श्रीअलकारमण्डनम्. रसाभासो यथा एकं दृशा सफलयत्यपरं वचोभ रालिङ्गनेन हसनेन यमस्ति सक्ता । कापट्यसम्भ्रमविधानविचित्रचित्ता ___ सा बाणिनी भवति कस्य सुखाय पुंसः ॥ १६ ॥ भावाभासो यथा साध्वीं विलोक्य रुचिरा चिरकालमेकः .. षिङ्गो निजं सपदि निन्दति जन्मकर्म ! यन्मन्मयो मम वशीकुरुते न चैनां - चीर्ण तदेव निगदमिति मूढचेताः ॥ १७ ॥ अत्र मुख्यो व्यभिचारी विषादः ॥ शान्तिः शवलता सन्धिर्भावस्य रसपुष्टये ॥ ७॥ भावस्य शान्तिर्यथाभर्तुर्मार्ग वीक्षमाणा मृगाक्षी मेघालोके कम्पते स्म नताङ्गी । आसीत्तस्मिन्मेघकाले मनोऽस्याः रम्योल्लासं विस्फुरद्वाहुवल्या।।१८। अत्र भयमुत्पनमुत्साहेन शान्तम् ॥ भावशबलता यथाधिगयौवनं किमधुनाऽस्य मधोविधेयं गन्तव्यमद्य कुसुमेषुशखजात्क्व ? । तस्याधमस्य दिवसाः किममी लगन्ति मोहं गताऽध्वगवधूरिति सभिगद्य ॥ १९ ॥ अत्र ‘धिग्यौवनम्' इति शोकः, ' मधीः किं विधेयम् ' इति क्रोधः, 'कुसुमेषु शराक्व गन्तव्यम्' इति भयम् , ' तस्थाधमस्य दिवसाः' इति निन्दा, किं लगन्ति' इति चिन्ता।, एवं भावानां शबलता-मिश्रणम् ॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy