________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२२
श्रीअलकारमण्डनम्. रसाभासो यथा
एकं दृशा सफलयत्यपरं वचोभ
रालिङ्गनेन हसनेन यमस्ति सक्ता । कापट्यसम्भ्रमविधानविचित्रचित्ता
___ सा बाणिनी भवति कस्य सुखाय पुंसः ॥ १६ ॥ भावाभासो यथा
साध्वीं विलोक्य रुचिरा चिरकालमेकः ..
षिङ्गो निजं सपदि निन्दति जन्मकर्म ! यन्मन्मयो मम वशीकुरुते न चैनां - चीर्ण तदेव निगदमिति मूढचेताः ॥ १७ ॥ अत्र मुख्यो व्यभिचारी विषादः ॥
शान्तिः शवलता सन्धिर्भावस्य रसपुष्टये ॥ ७॥ भावस्य शान्तिर्यथाभर्तुर्मार्ग वीक्षमाणा मृगाक्षी मेघालोके कम्पते स्म नताङ्गी । आसीत्तस्मिन्मेघकाले मनोऽस्याः रम्योल्लासं विस्फुरद्वाहुवल्या।।१८।
अत्र भयमुत्पनमुत्साहेन शान्तम् ॥ भावशबलता यथाधिगयौवनं किमधुनाऽस्य मधोविधेयं
गन्तव्यमद्य कुसुमेषुशखजात्क्व ? । तस्याधमस्य दिवसाः किममी लगन्ति
मोहं गताऽध्वगवधूरिति सभिगद्य ॥ १९ ॥ अत्र ‘धिग्यौवनम्' इति शोकः, ' मधीः किं विधेयम् ' इति क्रोधः, 'कुसुमेषु शराक्व गन्तव्यम्' इति भयम् , ' तस्थाधमस्य दिवसाः' इति निन्दा, किं लगन्ति' इति चिन्ता।, एवं भावानां शबलता-मिश्रणम् ॥
For Private and Personal Use Only