Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
?
८
श्री अलङ्कारमण्डनम्.
चन्द्रविम्बमानं ते वदनं मृगलोचने ! | सुधास मानवचनैर्यज्जीवयसि मामिह ॥ २१ ॥ अत्र ' समानम्' इति ॥
हतवृत्तम् - लक्षणहीनमप्राप्तगुरुभावान्तलघु रसप्रतिकूलवृत्तं च । क्रमेणोदाहरणानि -
लक्षणहीनं यथा
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
कथितादं यथा
जगत्युदारः प्रसरीसरीति गुणगणस्ते शशिकान्तितुल्यः । यथा खेरंशुचयो विचित्रचरित्रकारी कमलोदरेषु ॥ २२ ॥ अत्र ' गुणगण' इति ॥
अप्राप्तगुरुभावान्तलघु यथा
अभ्युदिते दिवसेश्वर बिम्बं नश्यति प्रतिदिशं तिमिरौघः । विजृम्भते परिमल: कमलानां शोभते भ्रमरगुञ्जितमेव ॥ २३ ॥ अत्र ' व ' इति ॥
रसप्रतिकूलवृत्तं यथा
किन्नरकण्ठविडम्बनगीता चन्द्रकरव्रजभासुरहासा | मन्मथबाणसमान विलासा मुग्धवधूरियमेति सुवेषा ।। २४ ।। अतद्वृत्तं शृङ्गारे हास्यप्रदम् ॥
पतत्कर्षम् - पतितः प्रकर्ष आरम्भवैचित्र्यं यत्र तत् । यथा-
प्रस्फुरत्तरलचन्द्रचन्दनव्याकुलीकृतविलोललोचना |
कम्पते सपदि सा तु कामिनी मन्मथेन विरहेऽतिपीडिता |२५| अत्र प्रथमार्द्धे दार्व्यम्, अपराद्धे शैथिल्यम् ॥ विसन्धिः - वैरूप्यं विश्लेषोऽश्लीलता च । अनुक्रमे णोदाहरणानि - वैरूप्यं यथा
अत्यन्तं मृदुचाङ्गया नन्विन्द्रोऽपि प्रलोभितः । किं नास्ति चन्द्रमस्यद्य सम्पूर्णे प्रियदर्शने ॥ २६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175