Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
ग्राम्यो यथा
सनियमान्यो यथा
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीमलङ्कारमण्डनम्.
पुत्रमाताऽसि मे कान्ते ! त्वत्तुण्डं कुण्डलोपमम् । स्वगस्यानर्गलाऽसीति श्रोत्रियेणोच्यतेऽङ्गना ।। ५८ ।।
दत्तं धनं तदपि ते हृदि नो विकाशः
।
प्रीतिः कृता त्वयि तथापि न निर्मलत्वम् । निष्पादितं तदपि कार्यशतं न वेत्सि
सत्या तवाद्य खलता खल ! भूषणाय || ५९ ॥ अत्र ' खलतैव ' इति सनियमत्वं वाक्यम् ॥
अनियमपरिवृतो यथा
धनेन किल्बिषाssरम्भो विद्ययैव मदोद्वतिः ।
वाचया मित्रनिन्दा च तस्य पुंसः भुतेन किम् || ६० ॥ अ ' विद्यया अव' इति नियमो न वाच्यः ॥
विशेषपरिवृतो यथा
सत्सङ्गमे कस्य न चित्तशुद्धिरसत्पदे कस्य न पापबुद्धिः ।
भवोद्भवे कस्य न भूरि दुःखमुप्रार्चने कस्य सुखं न पुंसः ॥ ६१ ॥ अत्र ' उप्रार्चने ' इति सामान्यं न वाच्यम् ॥
अविशेषाम्यो यथा
जनाः कुर्वन्तु माऽवशां कवीन्द्राणां कथंचन । कृष्णद्वैपायनात्किं न कृष्णपाण्डवकीर्त्तनम् ॥ ६२ ॥
अत्र एकस्माद् इति सामान्यं वक्तव्यम् ॥
"
धनुयहस्तक टकके किकेकादयः पुनः । सान्निध्यवाचिनः शब्दा उत्कर्ष प्रतिपत्तिदाः || १० |
१५
For Private and Personal Use Only

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175