Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
यथा -
श्रीअलङ्कारमण्डनम्.
तदौदार्य पदान्तरैः । अर्थाधिक्यं पदानां स्याद्यत्रैकत्र गुम्फितैः ॥ ३ ॥
यथा
हेलाविकाशितविलासपयोजपुञ्ज
गन्धप्रलुब्धमधुपत्रजगुजरम्यम् । सद्यो विनाशितजगत्रयतीव्रतापं
पापं हरत्वविरलं तपतीजलं वः ॥ २ ॥
अत्र ' हेला' क्रीडा ' सद्यः' ' प्रलुब्धः' इत्यादिपदान्तरैर
न्येषामर्थ पुष्टिः ॥
मधुरार्थप्रकाशित्वं तन्माधुर्य जगुर्बुधाः ।
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
dogg
तव करसरोजवर्त्ती क्रीडाशुकशावको मया साकम् । चुचुम्बिषति तवाधरमिन्दुमुखि ! पक्कबिम्बसमम् ॥ ३ ॥ यच्च मन्जुलवर्णत्वं सौकुमार्यं तदुच्यते ॥ ४ ॥
यथा-
यथा
स्थलनिपतितच श्वञ्चन्द्रिका विम्बबुद्धधा चरणनखमयूखाञ्चुम्बतीयं चकोरी । तव सुपदपदवीं चालक्तकार्द्राङ्करक्तामरुणनलिनपङ्क्तिर्भ्रान्तितः श्यामलेली ॥४॥ आशुस्फुरणमर्थस्य कथ्यते सा प्रसन्नता ।
श्रीभैरवो जयति भूमिपतिः प्रसन्नः । समाधिरन्यस्य गुणारोपोऽन्यस्मिन्स उच्यते ॥ ५ ॥
१७
For Private and Personal Use Only

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175