SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra यथा - श्रीअलङ्कारमण्डनम्. तदौदार्य पदान्तरैः । अर्थाधिक्यं पदानां स्याद्यत्रैकत्र गुम्फितैः ॥ ३ ॥ यथा हेलाविकाशितविलासपयोजपुञ्ज गन्धप्रलुब्धमधुपत्रजगुजरम्यम् । सद्यो विनाशितजगत्रयतीव्रतापं पापं हरत्वविरलं तपतीजलं वः ॥ २ ॥ अत्र ' हेला' क्रीडा ' सद्यः' ' प्रलुब्धः' इत्यादिपदान्तरैर न्येषामर्थ पुष्टिः ॥ मधुरार्थप्रकाशित्वं तन्माधुर्य जगुर्बुधाः । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dogg तव करसरोजवर्त्ती क्रीडाशुकशावको मया साकम् । चुचुम्बिषति तवाधरमिन्दुमुखि ! पक्कबिम्बसमम् ॥ ३ ॥ यच्च मन्जुलवर्णत्वं सौकुमार्यं तदुच्यते ॥ ४ ॥ यथा- यथा स्थलनिपतितच श्वञ्चन्द्रिका विम्बबुद्धधा चरणनखमयूखाञ्चुम्बतीयं चकोरी । तव सुपदपदवीं चालक्तकार्द्राङ्करक्तामरुणनलिनपङ्क्तिर्भ्रान्तितः श्यामलेली ॥४॥ आशुस्फुरणमर्थस्य कथ्यते सा प्रसन्नता । श्रीभैरवो जयति भूमिपतिः प्रसन्नः । समाधिरन्यस्य गुणारोपोऽन्यस्मिन्स उच्यते ॥ ५ ॥ १७ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy