________________
Shri Mahavir Jain Aradhana Kendra
यथा -
श्रीअलङ्कारमण्डनम्.
तदौदार्य पदान्तरैः । अर्थाधिक्यं पदानां स्याद्यत्रैकत्र गुम्फितैः ॥ ३ ॥
यथा
हेलाविकाशितविलासपयोजपुञ्ज
गन्धप्रलुब्धमधुपत्रजगुजरम्यम् । सद्यो विनाशितजगत्रयतीव्रतापं
पापं हरत्वविरलं तपतीजलं वः ॥ २ ॥
अत्र ' हेला' क्रीडा ' सद्यः' ' प्रलुब्धः' इत्यादिपदान्तरैर
न्येषामर्थ पुष्टिः ॥
मधुरार्थप्रकाशित्वं तन्माधुर्य जगुर्बुधाः ।
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
dogg
तव करसरोजवर्त्ती क्रीडाशुकशावको मया साकम् । चुचुम्बिषति तवाधरमिन्दुमुखि ! पक्कबिम्बसमम् ॥ ३ ॥ यच्च मन्जुलवर्णत्वं सौकुमार्यं तदुच्यते ॥ ४ ॥
यथा-
यथा
स्थलनिपतितच श्वञ्चन्द्रिका विम्बबुद्धधा चरणनखमयूखाञ्चुम्बतीयं चकोरी । तव सुपदपदवीं चालक्तकार्द्राङ्करक्तामरुणनलिनपङ्क्तिर्भ्रान्तितः श्यामलेली ॥४॥ आशुस्फुरणमर्थस्य कथ्यते सा प्रसन्नता ।
श्रीभैरवो जयति भूमिपतिः प्रसन्नः । समाधिरन्यस्य गुणारोपोऽन्यस्मिन्स उच्यते ॥ ५ ॥
१७
For Private and Personal Use Only