SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम्. यथा अस्यां दिशि विशालाक्षि ! प्रसरन्ति कराकुराः । शशिनो मानिनीमानजयिनः किं विधीयते ॥ ५ ॥ अत्र वृक्षवल्लीमुख्यानामकुराः, तदारोपश्चन्द्रकरेषु; यतश्चन्द्रकरेष्वाकुरा न संभवन्ति ॥ पदानि गुम्फितानीवैकस्मिन्श्लेषः स उच्यते ॥ यथा येनानय॑पराक्रमेण दलिताः सामरङ्गे रय स्त्रातास्त्राणपरायणेन मरणात्पाण्डोरखण्डं सुताः । वसाकर्षणविह्वला कुरुसभामध्योद्धृता द्रौपदी चेतस्तं भज जन्मखण्डनविदं गोविन्दमानन्ददम् ॥६॥ बन्धस्योज्ज्वलता कान्तिः ......... ॥६॥ यथाकर्पूरपुखोज्वलकान्तिपूरगौरीकृताशेषदिगन्तरालः । अनन्तचन्द्रोदयबुद्धिदायी दिवानिशं शं दिशतान्महेशः ॥ ७ ॥ समासचारुता गधपये ओजस्तदुच्यते । यथागोपीपयोधरसमुच्चरदुञ्चगन्धलुब्धान्धषट्पदभरोज्झितपङ्कजेषु । स्वाङ्गप्रभाद्विगुणनीलिमभासुरेषु रेमे हरिः प्रमुदितो यमुनाजलेषु८ गूढतार्थसम्पत्तेरर्थव्यक्तिरुदाहता ॥ ७ ॥ यथा उभिद्रचन्द्रिकाधौतध्वान्तमहातसुन्दरे । कश्चित्सोधतले कामी कामिन्या सह खेलति ॥ ९॥ इति श्रीजिनभक्तेन मण्डनेन विनिर्मिते । तृतीयोऽयं परिच्छेदो जातोऽलकारमण्डने ॥ ८॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy