________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीअलङ्कारमण्डनम्.
यथा
अस्यां दिशि विशालाक्षि ! प्रसरन्ति कराकुराः ।
शशिनो मानिनीमानजयिनः किं विधीयते ॥ ५ ॥ अत्र वृक्षवल्लीमुख्यानामकुराः, तदारोपश्चन्द्रकरेषु; यतश्चन्द्रकरेष्वाकुरा न संभवन्ति ॥
पदानि गुम्फितानीवैकस्मिन्श्लेषः स उच्यते ॥ यथा
येनानय॑पराक्रमेण दलिताः सामरङ्गे रय
स्त्रातास्त्राणपरायणेन मरणात्पाण्डोरखण्डं सुताः । वसाकर्षणविह्वला कुरुसभामध्योद्धृता द्रौपदी
चेतस्तं भज जन्मखण्डनविदं गोविन्दमानन्ददम् ॥६॥ बन्धस्योज्ज्वलता कान्तिः ......... ॥६॥ यथाकर्पूरपुखोज्वलकान्तिपूरगौरीकृताशेषदिगन्तरालः । अनन्तचन्द्रोदयबुद्धिदायी दिवानिशं शं दिशतान्महेशः ॥ ७ ॥
समासचारुता गधपये ओजस्तदुच्यते । यथागोपीपयोधरसमुच्चरदुञ्चगन्धलुब्धान्धषट्पदभरोज्झितपङ्कजेषु । स्वाङ्गप्रभाद्विगुणनीलिमभासुरेषु रेमे हरिः प्रमुदितो यमुनाजलेषु८
गूढतार्थसम्पत्तेरर्थव्यक्तिरुदाहता ॥ ७ ॥ यथा
उभिद्रचन्द्रिकाधौतध्वान्तमहातसुन्दरे । कश्चित्सोधतले कामी कामिन्या सह खेलति ॥ ९॥ इति श्रीजिनभक्तेन मण्डनेन विनिर्मिते । तृतीयोऽयं परिच्छेदो जातोऽलकारमण्डने ॥ ८॥
For Private and Personal Use Only