SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम् - १९ सालकाराऽपि नो भाति तरुणी विभ्रमर्विना । तथा रसैविना काव्यमतस्तान्बमहेऽधुना ॥ १॥ विभावैरनुभावश्च सात्त्विकैर्व्यभिचारिभिः । स्थायी रत्यादिको भावो जनितो रस उच्यते ॥२॥ शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः । बीभत्साद्भुतशान्ताख्या नवते कथिता रसाः ॥३॥ तत्र शृङ्गारलक्षणम् परस्परं नायिकानायकयोवृत्तिः, शृङ्गार उच्यते । सम्भोगो विप्रलम्भश्च द्विधा स परिकीर्तितः ॥४॥ सम्भोगस्योदारहणं यथाअलीकवार्ताकथनच्छलेन कर्णेऽनुवेलं लगति प्रियायाः । कश्चित्कृती चुम्बनलोभसौख्यात्पुरः सखीनां मुकुलीकृतास्यः ॥१॥ विप्रलम्भमाह इर्ष्याभिलाषविरहशापदेशान्तरोद्भवः । पञ्चधा विप्रलम्भस्तु कथितः पूर्वसूरिभिः ॥५॥ इर्ष्याभवो यथा लुप्ताङ्गरागारुणनेत्रपचं विलोक्य कान्तं दयिता निशान्ते । हरोद हस्तस्थकपोलदेशविनिर्गलत्कजलदूषिताश्रु ॥२॥ अभिलाषभवो यथास्वप्ने ममासीनयनाभिरामा कामातुरस्य प्रसरत्कुचश्रीः । जीवामि चेत्सा तरुणी भुजाभ्यामालिङ्गति प्रतिधरा मृगाक्षी ।। For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy