SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीअलङ्कारमण्डनम्. यथा धनुारोहणं वीर ! कुरु सयामकोविद ! । तथा च हस्तस्य तस्याः कटकं श्लथत्वं तन्व्या गतं त्वद्विरहाकुलायाः । अद्यापि नो यास्यसि चेनृशंस ! प्राणाः पतिष्यन्ति च तेन साकम् ॥ ६३ ।तथा च श्रूयन्ते केकिनां केका नृत्यतां शिखरे गिरेः। इत्याधन्यदपि ज्ञातव्यम् ॥ इति श्रीजिनभक्तन मण्डनेन विनिर्मिते । द्वितीयोऽयं परिच्छेदो जातोऽलङ्कारमण्डने ॥ ११ ॥ अथ गुणानाह पुष्पमालेव ललिता गुम्फिता भाति भारती । यैर्मनोहारिभिस्तेऽद्य कथ्यन्ते प्रभवो गुणाः ॥१॥ समतौदार्यमाधुर्यसौकुमार्यप्रसन्नताः। समाधिश्लेषकान्त्योजांस्यर्थव्यक्तिर्पणा दश ॥ २ ॥ बन्धस्य साम्यं समता यथा परिजनघनवृन्दा नन्दिनी चारुवृन्दा वनतरुगतगोपीमण्डली मण्डलं या । समदजलदकान्तिः सा समायातु नित्यं तनुहृदयपयोज मजला देवता मे ॥ १॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy