________________
Shri Mahavir Jain Aradhana Kendra
ग्राम्यो यथा
सनियमान्यो यथा
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीमलङ्कारमण्डनम्.
पुत्रमाताऽसि मे कान्ते ! त्वत्तुण्डं कुण्डलोपमम् । स्वगस्यानर्गलाऽसीति श्रोत्रियेणोच्यतेऽङ्गना ।। ५८ ।।
दत्तं धनं तदपि ते हृदि नो विकाशः
।
प्रीतिः कृता त्वयि तथापि न निर्मलत्वम् । निष्पादितं तदपि कार्यशतं न वेत्सि
सत्या तवाद्य खलता खल ! भूषणाय || ५९ ॥ अत्र ' खलतैव ' इति सनियमत्वं वाक्यम् ॥
अनियमपरिवृतो यथा
धनेन किल्बिषाssरम्भो विद्ययैव मदोद्वतिः ।
वाचया मित्रनिन्दा च तस्य पुंसः भुतेन किम् || ६० ॥ अ ' विद्यया अव' इति नियमो न वाच्यः ॥
विशेषपरिवृतो यथा
सत्सङ्गमे कस्य न चित्तशुद्धिरसत्पदे कस्य न पापबुद्धिः ।
भवोद्भवे कस्य न भूरि दुःखमुप्रार्चने कस्य सुखं न पुंसः ॥ ६१ ॥ अत्र ' उप्रार्चने ' इति सामान्यं न वाच्यम् ॥
अविशेषाम्यो यथा
जनाः कुर्वन्तु माऽवशां कवीन्द्राणां कथंचन । कृष्णद्वैपायनात्किं न कृष्णपाण्डवकीर्त्तनम् ॥ ६२ ॥
अत्र एकस्माद् इति सामान्यं वक्तव्यम् ॥
"
धनुयहस्तक टकके किकेकादयः पुनः । सान्निध्यवाचिनः शब्दा उत्कर्ष प्रतिपत्तिदाः || १० |
१५
For Private and Personal Use Only