SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ग्राम्यो यथा सनियमान्यो यथा www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमलङ्कारमण्डनम्. पुत्रमाताऽसि मे कान्ते ! त्वत्तुण्डं कुण्डलोपमम् । स्वगस्यानर्गलाऽसीति श्रोत्रियेणोच्यतेऽङ्गना ।। ५८ ।। दत्तं धनं तदपि ते हृदि नो विकाशः । प्रीतिः कृता त्वयि तथापि न निर्मलत्वम् । निष्पादितं तदपि कार्यशतं न वेत्सि सत्या तवाद्य खलता खल ! भूषणाय || ५९ ॥ अत्र ' खलतैव ' इति सनियमत्वं वाक्यम् ॥ अनियमपरिवृतो यथा धनेन किल्बिषाssरम्भो विद्ययैव मदोद्वतिः । वाचया मित्रनिन्दा च तस्य पुंसः भुतेन किम् || ६० ॥ अ ' विद्यया अव' इति नियमो न वाच्यः ॥ विशेषपरिवृतो यथा सत्सङ्गमे कस्य न चित्तशुद्धिरसत्पदे कस्य न पापबुद्धिः । भवोद्भवे कस्य न भूरि दुःखमुप्रार्चने कस्य सुखं न पुंसः ॥ ६१ ॥ अत्र ' उप्रार्चने ' इति सामान्यं न वाच्यम् ॥ अविशेषाम्यो यथा जनाः कुर्वन्तु माऽवशां कवीन्द्राणां कथंचन । कृष्णद्वैपायनात्किं न कृष्णपाण्डवकीर्त्तनम् ॥ ६२ ॥ अत्र एकस्माद् इति सामान्यं वक्तव्यम् ॥ " धनुयहस्तक टकके किकेकादयः पुनः । सान्निध्यवाचिनः शब्दा उत्कर्ष प्रतिपत्तिदाः || १० | १५ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy