Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली. (९) पूर्वाचलप्रस्थसभामुखस्थं प्रदोषवेलौषधिदीपिकाभिः । अनुष्णभानोरवदातकीर्तेरारार्तिकं मङ्गलमाततान ॥ ५८॥ महोदधेरुद्धतवारितूर्य मध्यस्फुरन्मङ्गलरत्नदीपम् । तत्र स्थितो वीचिविलासिनीनां विलोक्य नृत्तं मुमुदे सुधांशुः॥५९॥ ततः समानीयत शर्वरी सा पित्रा प्रदोषेण विधोः सकाशम् । श्यामा चिराविष्कृतसान्ध्यरागा तमिस्रकेशा चलतारहारा ॥६॥ तस्याः करग्राहविधि स कर्तुं चन्द्रः स्वयं सम्भृतरागबन्धः । सहैव कालेन पुरोहितेन समुज्ज्वलां व्योमसभां प्रपेदे ॥६१ ॥ विकीर्णतारा प्रसवोपहारं विराजमानग्रहरत्नदीपम् । विभावरीचन्द्रमसोविरेजे वैवाहिक मण्डपमन्तरिक्षम् ॥ ६२॥ क्वचिद्गुरुः क्वापि कविः सभायां क्वचिद्बुधः क्वापि च पार्थिवाद्याः। समन्ततः साधुकृतोपचारा सेवामतन्वन्त चिराय राज्ञः ॥ ६३॥ तिरस्करिण्यामुभयोधृतायां मध्येसभं सान्द्रतमिस्रमय्याम् । अपाकृतायामभिलाषपूर्वमन्योन्यमालोक्य ननन्दतुस्तौ ॥६४॥ सान्ध्यांशुवह्नौ समयानुकूलं विकीर्णतारानवलाजमुष्टी। वितेनतुर्विश्वजनाभिनन्द्यौ विभावरीचन्द्रमसौ विवाहम् ॥६५॥ इत्येवमासाद्य निशीथिनी तामिन्धानतेजःप्रसरः कलावान् । निरङ्कुशानन्दकरो जनानां नेत्रोत्स्वं निर्भरमाततान ॥ ६६ ॥ सन्ताप्य लोकं सकलं करैः स्वैः पपात भास्वानिति पापभीरुः। सन्मार्गवर्ती स करैरतीक्ष्णैः स्मस्तमानन्दयति स्म चन्द्रः ॥६॥ कथं नु वक्ष्यामि कलासु तस्य पल्सुमहत्पाटवमौषधीनाम् । सर्वज्ञनामा स शिवोऽपि येन सदा कलामस्य दधाति मूर्ना॥६८॥ दक्षात्मजा दीव्यदुदाररूपा साक्षात्सगर्भा शिववल्लभायाः। तस्यानुरूपाऽजनि धर्मपत्नी रोहिण्यभिख्या रुचिराऽपरा च॥६९।। कुमुदतीनां कुलयोषितां मे तापप्रदास्तु तपनस्य भार्या । इति प्रकुप्यन्नयमिन्दुराततॊ पादाहतैः पङ्कजिनीमकार्षीत् ॥७॥
For Private and Personal Use Only

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175