Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 120
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८) काव्यमनोहरम्. समस्तदिग्मण्डलचारिणो ये राजन्यसन्मानधनेन पूर्णाः ॥९॥ यत्यागमेघोदय एव याते तृप्त्यन्वितो याचकचातकौघः । विलोक्यते कीर्तितडिल्लताभिः सुगजिते वर्द्धितभूरिसस्ये ॥१०॥ यत्यागचन्द्रोदय एव जाते विकासमायाति धनांशुभिस्तु । स गम्भीरविद्वत्कुमुदौघ एवामितप्रभे तोषितसच्चकोरे ॥ ११ ॥ यत्यागशीतांशुकलोदयेन बुधोदधिः शास्त्रसुवारिपूर्णः । अहो ! किमाचर्यमिदं हि दृष्टं दारिद्रयवेलामभिलड्डन्तेऽसौ ॥१२॥ विभ्राजते याचकमण्डलीयं सन्मानदानप्रणतिप्रसन्ना। श्रीमण्डनेनामितदायिना वै यथौषधीशेन महोडमाला ॥१३॥ यथान्यदेशीय इहागतो यः सद्याचकौघो बहुदानमानः । गतो दिशं स्वां पृथुकीर्तिकारः प्रत्येकतस्तस्य वदन गुणादीन । एके गता वर्णितुमस्य दानं प्राची सुराजन्यकदम्बकाढ्याम् । प्रयागतीर्थादिसुसेव्यमानां मुमुक्षुभिर्भासितपत्तनौघाम् ॥१५॥ केचित्प्रयाता ज्वलनाभिरामामाशां महिपालयशःप्रसन्नाम् । विस्फारितुं कीर्तिमनेकधाऽस्य तद्दत्तनानाविधभूतितुष्ठाः ॥१६॥ केचित्सुदृष्टा दिशि दक्षिणस्यां स्थित्वा वदन्त्यस्य गभीरतां ते । ये प्रेषिताश्चैलतुरङ्गहेमचामीकरोद्भासितकुण्डलाढयाः ॥ १७ ॥ अन्ये तु याता ककुभं तदन्यां सुशोभितां कौङ्कणराजवृन्दैः। स्तोतुं महौचित्यमनेकवारं मनोरथाधिक्यविहायितस्य ॥१८॥ ये वायवीं वै गमितास्तु कष्टां सुतीर्थपुण्यां नृपतिप्रसन्नाम् । ज्ञातृत्वमर्हद्बहुवर्ण्यमानमर्थिवजा मुक्तदरिद्रसङगः ॥ १९॥ याता उदीचीमपरेऽर्थिनस्तु मूर्ताभिषिक्तप्रचुरां सुपुराम् । सौजन्यमस्यामितदायकस्य स्तुत्यं विधातुं परिपूर्णकामाः ॥२०॥ पिनाकपाणिप्रथितां च काष्टां ये प्रस्थिता याचकपुङ्गचास्तु । गुणातिबाहुल्यमनेकधाऽस्य कर्तुं शुभमाप्तसुराय एव ।। २१॥ दिङ्मण्डलीकीर्तितकीर्तिपूरः समस्तविद्वद्विहितोन्नतिः सः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175