SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (८) काव्यमनोहरम्. समस्तदिग्मण्डलचारिणो ये राजन्यसन्मानधनेन पूर्णाः ॥९॥ यत्यागमेघोदय एव याते तृप्त्यन्वितो याचकचातकौघः । विलोक्यते कीर्तितडिल्लताभिः सुगजिते वर्द्धितभूरिसस्ये ॥१०॥ यत्यागचन्द्रोदय एव जाते विकासमायाति धनांशुभिस्तु । स गम्भीरविद्वत्कुमुदौघ एवामितप्रभे तोषितसच्चकोरे ॥ ११ ॥ यत्यागशीतांशुकलोदयेन बुधोदधिः शास्त्रसुवारिपूर्णः । अहो ! किमाचर्यमिदं हि दृष्टं दारिद्रयवेलामभिलड्डन्तेऽसौ ॥१२॥ विभ्राजते याचकमण्डलीयं सन्मानदानप्रणतिप्रसन्ना। श्रीमण्डनेनामितदायिना वै यथौषधीशेन महोडमाला ॥१३॥ यथान्यदेशीय इहागतो यः सद्याचकौघो बहुदानमानः । गतो दिशं स्वां पृथुकीर्तिकारः प्रत्येकतस्तस्य वदन गुणादीन । एके गता वर्णितुमस्य दानं प्राची सुराजन्यकदम्बकाढ्याम् । प्रयागतीर्थादिसुसेव्यमानां मुमुक्षुभिर्भासितपत्तनौघाम् ॥१५॥ केचित्प्रयाता ज्वलनाभिरामामाशां महिपालयशःप्रसन्नाम् । विस्फारितुं कीर्तिमनेकधाऽस्य तद्दत्तनानाविधभूतितुष्ठाः ॥१६॥ केचित्सुदृष्टा दिशि दक्षिणस्यां स्थित्वा वदन्त्यस्य गभीरतां ते । ये प्रेषिताश्चैलतुरङ्गहेमचामीकरोद्भासितकुण्डलाढयाः ॥ १७ ॥ अन्ये तु याता ककुभं तदन्यां सुशोभितां कौङ्कणराजवृन्दैः। स्तोतुं महौचित्यमनेकवारं मनोरथाधिक्यविहायितस्य ॥१८॥ ये वायवीं वै गमितास्तु कष्टां सुतीर्थपुण्यां नृपतिप्रसन्नाम् । ज्ञातृत्वमर्हद्बहुवर्ण्यमानमर्थिवजा मुक्तदरिद्रसङगः ॥ १९॥ याता उदीचीमपरेऽर्थिनस्तु मूर्ताभिषिक्तप्रचुरां सुपुराम् । सौजन्यमस्यामितदायकस्य स्तुत्यं विधातुं परिपूर्णकामाः ॥२०॥ पिनाकपाणिप्रथितां च काष्टां ये प्रस्थिता याचकपुङ्गचास्तु । गुणातिबाहुल्यमनेकधाऽस्य कर्तुं शुभमाप्तसुराय एव ।। २१॥ दिङ्मण्डलीकीर्तितकीर्तिपूरः समस्तविद्वद्विहितोन्नतिः सः । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy