Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रीहेमचन्द्राचार्यग्रन्थावली; ( २९ ) श्रीमन्मण्डनविन्दुना विरचिते श्रीमालवंशेन्दुना
चम्पूमण्डननामनीह पटलो ग्रन्थेऽभवत्षष्ठमः ॥ अपि च
ततो लुलद्विचित्रपत्रपाश्याः, शोभिमुक्ताफलवालपाश्याः, भूषाभूषितशिरोरुहाः, महतां महिलाशालिन्यः, प्रोल्लीलवाहीकगन्धसारघनसारसारगन्धबहलिताः, पतिव्रताः पुत्रवत्यः सत्यवचना उदर्तनाभ्यङ्ग राजिमत्यै चक्रः, शातकुम्भकुंभनिर्मलजलवर्षिभिश्चतुर्भिः । सा च राजिमती दिग्वनीताप्रान्तमिलि. तचतुरम्बुदाम्बुधारासिक्तकाञ्चनवल्लरी इव सुन्दरी व्यरुचत् , अन्तर्मिलजलबिन्दुचारुचन्द्रककबरीकलापधरी मयूरी इव निर्भरमानन्दभरिना नेमिकान्ताम्बुवाहोदये महोत्साहमये अच्छतरांशुका निर्णीरितशरीरा स्फुरदुरुचामीकरकान्तिः विमुक्तविलम्बमानलम्बालकमकरा चरन्ती काञ्चनकमलिनी इवोपरिमिलत्पटलितरोलम्बमालिकासमुहा।
अपि चततस्तरलितमना अपि सा प्रसादसुमुखी चन्द्रमुखीभिः परिकर्मनर्मधारिणीभिर्धर्मचारिणीभिस्तिरस्करिणीमाबध्य चकितहरिणीविशाललोचना। .. इति व्यतिकरे निष्पादिताद्वर्तनकलधौतकलशस्नाननेपथ्यविधानः, स्वरूपसम्पन्निधानविधुरितमथुरा पुरवधूसमालोकनदरिद्रमुद्रनयनमहादरिद्रः, ताण्डवितरत्नकुण्डलकान्तिमण्डलमण्डलितकपोलस्थलः, स्फुटद्रत्नकिरीटज्योतिष्पटलपटलितछत्रतलः, नभःखण्डसङ्गतमार्तण्डविडम्बिशरीरः, स्फुरच्छरीरमरीचिवीचिकासमीचीनमाणिक्यसुवर्णालङ्कारः, नेमिनाथस्तुङ्गं तुरङ्गमारुरोह मोहनमूर्तिर्जननयनानाम् । अपि चपटुतरपटहानां झल्लरीमर्दलानां
For Private and Personal Use Only

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175