Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री हेमचन्द्राचार्य ग्रन्थावली.
( ३ )
पातालतः पन्नगराजकन्यापर्यायपाणिद्वितयाभिघातात् । कामं जनः कन्दुकमुत्पतन्तं विधोरशङ्किष्ट चिराय बिम्बम् ||२३|| चन्द्रस्य धाराचषकस्य मध्ये सुधारसं शोधयति स्म रात्रिः । चन्द्रातपः छद्मनि निःसृतेऽस्मिन् कल्कं कलङ्कं कलयेव शिष्टिम् ॥ नमः पयोधौ नवमौक्तिकानां ताराकुलच्छद्यतया स्थितानाम् । प्रमृतिशुक्तेरकरोत्प्रतीति मध्यस्थितं मन्मथबन्धुबिम्बम् ॥ २५ ॥ निहन्यमाना निधिना कलानां निशान्धकारा इव वेपमानाः । समीरणैः संततकम्पितानां छायास्तरूणां तरला व्य[वि]रेजुः ॥२६॥ दलान्तराद्दीधितयस्तरूणामनुष्णभानोरभितः पतन्त्यः | चकोर चञ्चपुटखण्डनेन कीर्णा इवासन्किरणस्य लेशाः ||२७|| सिंहेन शीतद्युतिना विभिन्नकुम्भे तमिस्रात्मनि कुञ्जरेन्द्रे | तत्कुम्भमध्योदितमौक्तिकानां शोभामकुर्वन्नुडुमण्डलानि ॥ २८ ॥ आलिप्तसान्द्रामरचन्दनानामशेषमुक्तामयभूषणानाम् । अद्वैतताऽऽसीदमृतांशुपातैरदृष्टिहेतोरभिसारिकाणाम् ॥ २९ ॥ परं वितन्वन्परितापमेव पदे पदे पान्थविलासीनीनाम् । स कालकूटेन सहोदरत्वं प्रायो हिमांशुः प्रकटं व्यतानीत् ॥ ३० ॥ गवाक्षमार्गेण गृहान्तरेषु कलानिधेः केऽपि कराः पतन्तः । तत्र व्यराजंस्तरलेक्षणानां विमोहनायेव वियोगभाजाम् ||३१| तेजस्तिरस्कृत्य चिरं परेषां वियत्सभायां विहिताधिराज्यः । राजा रजन्या सहितो रमण्या पश्चागिरिं सौधमग द्विहर्तुम् ||३२|| जैवातृको जालिकवत्समन्तात् विक्षिप्य विस्तारितमंशुजालम् । सङ्ग्रह्य ताराशफरानशेषान पुनर्ययौ पुष्करतः परस्तात् ॥ ३३॥ सोमेन रात्रिः सुचिरोपभुक्ता समुच्छ्वसन्तीव मुहुः समीरैः । विच्छायतारा प्रसवान्धकारकेशा भृशं खेदवतीव जाता ||३४॥ विकर्त्तने क्वापि गते विलासी तस्यावरोधे विहरन्नभोऽन्ते । समीक्ष्य शङ्केतमुपेतमिन्दुर्भयादगात्पश्चिमवर्त्मनैव ॥ ३५ ॥
For Private and Personal Use Only

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175