________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री हेमचन्द्राचार्य ग्रन्थावली.
( ३ )
पातालतः पन्नगराजकन्यापर्यायपाणिद्वितयाभिघातात् । कामं जनः कन्दुकमुत्पतन्तं विधोरशङ्किष्ट चिराय बिम्बम् ||२३|| चन्द्रस्य धाराचषकस्य मध्ये सुधारसं शोधयति स्म रात्रिः । चन्द्रातपः छद्मनि निःसृतेऽस्मिन् कल्कं कलङ्कं कलयेव शिष्टिम् ॥ नमः पयोधौ नवमौक्तिकानां ताराकुलच्छद्यतया स्थितानाम् । प्रमृतिशुक्तेरकरोत्प्रतीति मध्यस्थितं मन्मथबन्धुबिम्बम् ॥ २५ ॥ निहन्यमाना निधिना कलानां निशान्धकारा इव वेपमानाः । समीरणैः संततकम्पितानां छायास्तरूणां तरला व्य[वि]रेजुः ॥२६॥ दलान्तराद्दीधितयस्तरूणामनुष्णभानोरभितः पतन्त्यः | चकोर चञ्चपुटखण्डनेन कीर्णा इवासन्किरणस्य लेशाः ||२७|| सिंहेन शीतद्युतिना विभिन्नकुम्भे तमिस्रात्मनि कुञ्जरेन्द्रे | तत्कुम्भमध्योदितमौक्तिकानां शोभामकुर्वन्नुडुमण्डलानि ॥ २८ ॥ आलिप्तसान्द्रामरचन्दनानामशेषमुक्तामयभूषणानाम् । अद्वैतताऽऽसीदमृतांशुपातैरदृष्टिहेतोरभिसारिकाणाम् ॥ २९ ॥ परं वितन्वन्परितापमेव पदे पदे पान्थविलासीनीनाम् । स कालकूटेन सहोदरत्वं प्रायो हिमांशुः प्रकटं व्यतानीत् ॥ ३० ॥ गवाक्षमार्गेण गृहान्तरेषु कलानिधेः केऽपि कराः पतन्तः । तत्र व्यराजंस्तरलेक्षणानां विमोहनायेव वियोगभाजाम् ||३१| तेजस्तिरस्कृत्य चिरं परेषां वियत्सभायां विहिताधिराज्यः । राजा रजन्या सहितो रमण्या पश्चागिरिं सौधमग द्विहर्तुम् ||३२|| जैवातृको जालिकवत्समन्तात् विक्षिप्य विस्तारितमंशुजालम् । सङ्ग्रह्य ताराशफरानशेषान पुनर्ययौ पुष्करतः परस्तात् ॥ ३३॥ सोमेन रात्रिः सुचिरोपभुक्ता समुच्छ्वसन्तीव मुहुः समीरैः । विच्छायतारा प्रसवान्धकारकेशा भृशं खेदवतीव जाता ||३४॥ विकर्त्तने क्वापि गते विलासी तस्यावरोधे विहरन्नभोऽन्ते । समीक्ष्य शङ्केतमुपेतमिन्दुर्भयादगात्पश्चिमवर्त्मनैव ॥ ३५ ॥
For Private and Personal Use Only