________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( ४ )
श्रीचन्द्रविजयप्रबन्धः
पथा चरन्येन पपात पूषा तमेव दैवात्समुपेत्य भूयः । पपात चन्द्रोऽपि परं पतिष्णोर्नश्येद्विवेको ननु जानतो ऽपि ॥ ३६ ॥ प्राचीं विहाय प्रथमोपपत्रां प्राप्तं सरागं प्रतिगृह्य पूर्वम् | वेश्येव कृत्वा विवसुं क्रमेण विवासयामास विधुं प्रतीची ||३७|| निधिः कलानामपि निर्मलेोऽपि सतां पुरोगोऽपि समुज्ज्वलोsपि पतिर्द्विजानामपतत्किमन्यत्स वारुणीसङ्गमुपेत्य चन्द्रः ||३८|| अनुद्रुतः सन्किरणैरनूरोरपांनिधि पश्चिममन्तरिक्षात् । विगाह्य तद्वीचिषु विम्बलक्ष्याद्भया दिवाकंपत यामिनीशः ॥ ३९ ॥ तनु निजरिपुं तं चन्द्रमाक्रम्य भानुः सकलमपि च हत्वा तस्य चैश्वर्य जातम् ।
अपरशिखरिशृङ्गादात्मपादोपधातैः
पयसि चरमसिन्धोः पातयामास भूयः ॥ ४० ॥ चन्द्रं समालोक्य स मण्डनेन्द्रः चण्डत्विषा खण्डितसर्वलक्ष्मीम् ॥ तस्यैव संदर्भात वाञ्छां जयं वर्णयितुं सुधांशोः ॥४१॥ इति श्रीमालकुलतिलकस्य मण्डनामात्यस्य कृतौ चन्द्रविजये
प्रस्तावना नाम प्रथमः पटलः ॥
अस्त्यम्बुराशिः पतिरापगानां महानसे मन्मथशासनस्य । सत्त्वाधिकं यं समुपेत्य शैला दीव्यन्ति दम्भोलिभयानभिज्ञाः॥ १ ॥ जाया हरेर्यज्जलमानुषीका फेनानि पीयूषरसो यदीयः । चिन्तामणिर्यत्मिकताविशेषो मन्दाकिनी यस्य च वामनेत्रा ॥२॥ उदारवृत्तेरुदधेरमुष्मादुष्णांशुरुञ्चैरुदभूदुदग्रः ।
पिता च यस्याम्बुनिधिः प्रतापं शुष्यत्यलं सोडुमशक्त एव ॥ ३ ॥ arrat मण्डलमात्मरक्तं नवोदये दर्शितसौम्यवृत्तिः । पश्चात्तापेन निरूढमूल: सर्व करैस्तापयति स्म लोकम् ॥ ४ ॥ स कौशिकोन्मेषहरप्रतापः सर्वात्यलङ्घयुग्रकरप्रचारः । दिने दिने दावइवात्तमूर्तिर्दशास्यवद्दर्शयति स्मतैक्ष्ण्यम् ॥ ५ ॥
For Private and Personal Use Only