________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्री हेमचन्द्राचार्यग्रन्थावली.
( ५ )
समाहरन्सारमशेषमुर्व्याः करैः प्रकामं कठिनायमानैः । सतां समुल्लासहर प्रवृतिः कस्यापि नानन्दकरो बभूव ॥ ६ ॥ स जातमात्रः सविता पयोधेः सकाशमुन्मुच्य समग्रगर्वः । सर्वत्र सोऽहं सवितेति नाम पुनः समुद्घोषयति स्म पूषा ॥ ७॥ उन्मेषदः पङ्कजमण्डलानामुन्मार्गवर्त्ती स्वयमुग्रतेजाः । सपद्मिनीभिः सह पुष्पिणीभिः सदा विज सरसाभिरर्कः॥८॥ संत्यज्य सर्वाभ्युदयस्य हेतुं प्राचीं दिशं प्राक्तनधर्मपत्नीम् । स पश्चिमामेव समाजगाम पतिष्यतां पापरता हि वृत्तिः ॥ ९ ॥ स वारुणीसङ्गवशेन सद्यस्त्यक्ताम्वरस्थैर्य विना कृतश्रीः । मदेन मन्दीभवदात्मतेजाः पाश्चात्यभात्रं पतितः प्रपेदे ॥ १० ॥ पुत्रस्य पूष्णः पुनरेष वृत्तिमेतादशीं वारिधिरीक्षमाणः । अमन्यतात्मानमपत्यहीनं वन्ध्यत्वमेवालमसाधुपुत्रात् ॥११॥ ततः कुलोत्तारकमेकमन्यं लब्धं कुमारं रमणो नदीनाम् । स्वमध्यभाजं सुचिरं तपोभिः मुरारिमाराधयति स्म शङ्के ॥ १२॥ ततश्चिरात्सत्त्वनिधेरमुष्य पुराकृतैः पुण्यतपोविशेषैः । चन्द्रस्तनूजः सकलोत्तरश्रीरूम्र्म्याभिधायामुदभूद् गृहिण्याम् ॥ १३॥ तं जातमात्रं तनयं पयोधिः विलोक्य शश्वद्विमलप्रकाशम् । उदूहृद्धिः स्वयमुत्सवेन वभार विश्वाधिक महर्षम् ॥ १४ ॥ तमङ्कमारोप्य तरङ्गहस्तैः पुष्यत्पयोबुद्बुदरोमहर्षः ।
स लालयामास तदोपगृह्य सरित्पतिः सान्द्रतरप्रमोदः || १५॥ स जातसंस्कारविधिः क्रमेण प्राच्या दिशा प्रेमजुषेव धात्र्या । अवतादाय पितुः सकाशात्कुमुद्वतीनामधिपः कुमारः ॥ १६ ॥ समेधयन्ती चरमाथ सन्ध्या धात्रेयिका दत्तकरावलम्बा । सञ्चारयामास तटाजिरेषु बालं निशावल्लभमम्बुराशेः ॥ १७ ॥ अन्ते वसन्नभ्यधिकोन्नतस्य गुरोश्वरायोदयपर्वतस्य । पुत्रो निधेः प्रौढवपुर्जलानां पूर्णः कलाभिः प्रवभूव कालात् ॥ १८॥
For Private and Personal Use Only