________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(६) श्रीचन्द्रविजयप्रबन्धः कलानिधिः कामुकचक्रवर्ती कान्त्या स्फुरन्त्या कमलेक्षणानाम् । कासां न चित्ते विषमेऽपि भयः......" "॥१९॥ स शीतभानुं सवितुः प्रियं तं समीक्ष्य चण्डातिराहितेjः । तमेव हन्तुं समुपोढवैराशङ्के सदा रन्ध्रसमीक्ष्यकोऽभूत् ॥२०॥ तमूढवैरं शशलाञ्छनोऽपि विलोकयन्नात्मनि वीतभक्तिः । विपत्तिमाशङ्कय निजाममुष्मात्तत्याज तस्मिन् सहवासमेव ॥२१॥ स हन्तुमेनं तमसौ च हन्तुं परस्परं बद्धरुषावभूताम् । एकामिषत्वं हि सहोदराणां तनोति सापत्न्यमनर्थहेतुम् ॥२२॥ ततः प्रदोषस्य सुतां निशम्य पत्युर्महाभाग्यदलक्षणाढ्याम् । यूनः करे योजयितुं विधोस्तां निशाममुं नीरनिधिर्ययाचे ॥२३॥ तथेति तस्मै तनयां प्रदातुं निशामनेनाध्वनि नीयमानाम् । रुरोध सोमस्य रिपुर्विवस्वान् प्रदोषशत्रोः प्रियमित्रमह्नः ॥२४॥ तामुष्णभासा तनयां निरुद्धां श्रुत्वा प्रदोषाधिपतेः स्वकान्ताम् । बलेन हत्तुं विभुराचकाङ्क्ष वैरस्य मूलं वनिता हि पुंसाम्॥२५॥ सुधाकरः स्वं श्वशुरं तमेव वरूथिनीनामधिपं विधाय । प्रास्थापयत्तान्प्रतिरोद्धमुर्त्या करप्रचारान्कठिनांशवीयान् ॥२६॥ सच्चक्रयुक्तः शशलाञ्छनोऽपि सायं मुहर्त सकलाभिनन्छ । प्रस्थापितस्तद्विजयाय पित्रा प्रापोदयाद्रेः कटकं प्रहृष्टः ॥२७॥ विसृज्य पूर्व विधुरंशुदूतं विषादिनीं तां विरहेण रात्रिम् । श्वसत्समाश्वासयति स्म यूनोः सन्देशवार्ता खलु सङ्गकल्पा।।२८॥ सर्व जगचन्द्रमसो गुणेन बद्धं जहर्षांशुमतो विपत्तौ । खरैः प्रतापैः कठिनात्मनोऽत्र को वा विपत्तौ कुशलाय साह्यः॥ चन्द्रं समाकर्ण्य निजं सपत्नं स तारकासनिकमापतन्तम् । स्वयं च तस्याभिमुखो बभूव स योद्धकामः शतपत्रबन्धुः ॥३०॥ वृद्धोऽपि विश्वेन सगुज्झितोऽपि वीतप्रतापोऽपि रुषा विवस्वान् । तेनैव योद्धा स बभूव राज्ञा सदाभिमानकधना हि शूराः ॥३१॥
For Private and Personal Use Only