________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(२) श्रीचन्द्रविजयप्रबन्धः पूर्णोपमः पुष्करलोचनानां वक्त्रैरराजन्मदरागरम्यः ॥ १० ॥ उत्कूलमुच्चैरुदधिं वितन्वनरागेण साकं रमणीजनानाम् । मानेन निर्भिद्य महान्धकारान् चन्द्रः स्मरेणैव समुल्ललास ॥११॥ आवर्त्तवेगादमृतांशुरासीत् पयोधिमध्ये परिपूर्णमानः । प्राप्यास्तमासाद्य पुनः समक्षं पितुः प्रहर्षादिव जातवृत्तः ॥१२॥ प्राप्तोदयो मां प्रतिपद्य पूर्व भास्वानभूदस्तगतो भवत्याम् । इत्येवमिन्दोरुदयापदेशात्माची प्रतीचीमहसत्स्फुटेा ॥ १३ ॥ हन्तुं प्रदृप्तानसुरान्धकारानम्भोधिना सत्वरमच्युतेन । विमुक्तमासीद्वियदन्तराले समुज्ज्वलं चक्रमिवेन्दुबिम्बम् ॥१४॥ महेन्द्रदिङ्मौक्तिककर्णयन्त्रं मनोभुवो माङ्गलिकातपत्रम् । जगत्रयीनङ्गमदर्पणं तद्धिम्बं सुधांशोविमलं व्यराजत् ॥ १५ ॥ तारास्थिमालाशतभूषितायाः कालान्धकारस्तनकञ्चुकायाः। कपाललीलामवहत्कलावान् कापालिकीवेषजुषो रजन्याः॥१६॥ स तारकाभिः सह वार्चिमध्ये बिम्बं गतो व्यैक्षत शीतभानुः । शङ्खो हरेः पूर्वमिवाभिवीतो मुक्ताभिरात्मोदरनिर्गताभिः ॥१७॥ पत्युनिशायाः परिपाण्डुभासो मध्ये कलङ्को मणिभङ्गनीलः । वियत्पथो विभ्रमपङ्कजस्य तस्यातनोत्षट्पदजाललीलाम् १८॥ राजत्कलङ्कङतिराजबिम्बं तुषारगौरं सुतरामराजत् । आपूर्णिमाकालमिवात्तमुद्रं सुधाभिपूर्ण कलशं सुराणाम् ॥१९॥ मृणालगौरा मृगलाञ्छनस्य सम्पर्कभाजस्तमसा मयूखाः । शम्भोः कपदोपगता इवासन् नभःस्त्रवन्त्या नववारिपूराः ॥२०॥ पुष्पेषुणा पुष्करभित्तिमध्ये विलम्बितं विश्वजयैकसाह्यम् । त्वचेव क्लुप्तं फलकं सुधांशोर्बिम्बं विरेजे विमलाभिरामम्॥२१॥ बिम्बं तदन्तर्विलसत्कलडूं समुज्ज्वलं चन्द्रमसो व्यराजत् । मुक्तामयं मुद्रितमिन्द्रनीलैः पुरःस्थितं पेटमिव क्षपायाः ॥२२॥
For Private and Personal Use Only