Book Title: Mandan Granth Sangraha Part 01
Author(s): Mandan Mantri
Publisher: Laherchand Bhogilal Shah

View full book text
Previous | Next

Page 93
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१६) श्रीचम्पूमण्डनम्. कर्पूरपूरगौराङ्गमिन्दीवरविलोचनम् । मन्दीचकार नृपतिस्तं विलोक्यान्यलोकताम् ॥ १ ॥ मपि च तस्य क्षितीशस्य पुरातनेन पुण्येन लब्धेन सुदुर्लभेन। बभौ ततस्तेन सुतेन राजी निधानकुम्भेन धरेव भव्या ॥२॥ अपि च असौ धर्मार्थचक्रस्य भारोद्धरणधीरधीः । अतस्तं नेमिरित्याह राजा सञ्जातकौतुकः ॥ ३ ॥ स भुवनभवनान्तस्थो निमलयन् दश दिशो महाभित्तीः । वर्द्धयति स्म स्मृद्धिं दीप इव दशाविशालरुचिः ॥ ४ ॥ अपि चगण इव गणनानां तेजसां देहधारी ज्वलन इव परेषां सैन्यवन्यापहारी । इति जगति जनानां पश्यतां भ्रान्तिकारी _व्यरुचदति स नेमिः क्रिडयाश्चर्यकारी ॥ ५ ॥ किञ्च-असौ बालकशृङ्गारभङ्गीमङ्गीकृत्य सवीडं क्रीडन् , पितृमानसे मुदं वर्द्धयन् , हृदयानन्दनकोमलशब्दसुखं ददानः, कुड्डमरागरक्तचरणकमलतलः, पक्षद्वयराजमानस्तु राजमानसजीवनशृङ्गारः, परिजनकरकमलवनघनसङ्गशोभमानः, बालमराल इव रराज । शुक इव शिक्षितवचनानुवदननिपुणः, सज्जनमनोरञ्जनमधुरवचनविलासः पिक इव, राजाङ्गणे विस्तारितकर्पूरलिधूसरगात्रमादधानः, धात्रीकरविरचितदुष्टजनदृष्टिपातबन्धनमृगमदपङ्कतिलकचारुललाटफलकः, सूक्ष्मज्ञशकलक्ष्मलाञ्छितः शशलाञ्छन इव, कलङ्कबुद्धिभ्रान्तजनवचनभ्रममपनेतुमुज्ज्वलनिष्कलङ्कशरीरः समागत इव स्वर्गात , भूभागं मणिमय For Private and Personal Use Only

Loading...

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175