Book Title: Mahopnishad
Author(s): Vijaykalyanbodhisuri
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 9
________________ महोपनिषद् // व्योमसाम्यः सुखी भव // उपोद्घातः महोपनिषदिति जीवन्मुक्तिमहामार्गः समाध्येकसञ्चरः परमानन्दानुभूतिपदवी परमपदप्रेक्षणैकपरिनिर्मलचक्षुर्विरागरससरःसरसलहरी स्वरूपसुधासन्निमज्जनकमनीयकुण्डश्च / उत्सवोऽयं विदुषाम्, महोत्सवोऽयं मुमुक्षूणाम्, दर्शनञ्चैतदध्यात्मस्य, तदेतदध्ययनेनाऽऽनन्दितो भवत्वधिकार्यध्येतृवर्गः, सफलीभवतु चैष प्रयासः / अधिकारिणस्त्वत्र नयवादविज्ञातारो गीतार्थगुर्वनुज्ञाता बहुश्रुता आत्मान एव, इतरेषामतो गुणासम्भवात्, प्रत्यपायप्रसङ्गाच्च / ते हि यथावस्थितवस्तुविवेचनासमर्थास्तदपेक्षाभिप्रायमबुध्यन्तो मिथ्याऽर्थग्रहणेन नश्यन्ति स्वयम्, नाशयन्ति च स्वप्रतिपाद्यान् / आह चोपनिषत्कृदेव-आदौ शमदमप्रायैर्गुणैः शिष्यं विशोधयेत् / पश्चात् सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् // अज्ञस्यार्धप्रबुद्धस्य सर्वं ब्रह्मेति यो वदेत् / महानरकजालेषु स तेन विनियोजितः - इति ( महोपनिषदि 5-104, 105) / अत यथोक्त एव प्रवर्तेतात्रेति शम् /

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 142