Book Title: Kavyanushasana Part 1
Author(s): Hemchandracharya, Rasiklal C Parikh
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 522
________________ भागममणिसुदम० (वि.) ५३२, ३२७. [ दे. श. *लो. ५९ ] आगमा मनसि श्रुतमहिमा शमः साम्यदाः कृताः परं यस्य । किल सापि भगवती तोषमयमुज्ज्वलभावसहस्रम् ॥ आसाइयं० (अ) १६, ५४. [ स. श. ९५८ ] आसादितमझातेन यावत् तावता बधान धृतिम । उपरम वृषभेदानी रक्ष्यते गृहपतिक्षेत्रम् ॥ . ईसाकलुसस्स. (वि.) १४५, ७६. ईर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः । भद्य सदृशत्वं प्राप्य अङ्गे इव न माति ॥ उचणसु० (अ.) २०, ५५. [ स. श. ९५९] उच्चिनु व पतितकुसुम मा धुनीहि शेफालिका हालिकस्नुपे । एषोऽवसानविरसाः श्वशुरेण ध्रुतो वलयशब्दः ॥ उप्पहजायाए (वि.) ५४५, ३६०. उत्पथजातायाः अशोमिन्याः फलकुसुमपत्ररहितायाः । बदर्या वृत्तिं ददत् पामर भो भो हसिष्यसे । एकत्तो रुअइ (वि.) १८७, १६८. एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् ॥ एत्तो वि ण सच्चविओ (अ.) ५७२, ३६९. आयन्नपि न सत्यापितो यस्याः प्रसरत्पल्लवारुणरागः । . मजनताप्रेषु मदस्तथा मदतानेषु लोचनेषु अमर्षः ॥ एइहमित्तत्थणिया (अ.) ५२, ६५ एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपात्राभ्याम् । एतावदवस्था प्राप्ता एतावन्मात्रैदिवसैः ॥ एमे १ जणो (वि.) ३४२, २१६. एवमेव जनो तस्या ददाति कपोलोपमायाँ शशिबिम्बम् । परमार्थविचारे पुनश्चन्द्रश्चन्द्र एव वराकः ॥ कस्स व न होइ (अ.) २५, ५५. कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सत्रणमधरम् । सभ्रमरपद्माघ्राणशीले पारितबामे सहस्वेदानीम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631