Book Title: Kavyanushasana Part 1
Author(s): Hemchandracharya, Rasiklal C Parikh
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 602
________________ १४५ ४ विधा १४६ १ तथा व्यवहारः १४६ १ आकाशानुग्रहे १४६ २ वायुस्वातन्त्र्ये १४६. १ धा १४७६ संभोगाभास १४८ २ तां १४८ १६ जायां १४८ १६ संभाषयामास १४८ १६ रथाङ्गनामा १४८ २३ देवाशक्तः १४८. २६ नान्तर्वर्तयति। १४८ २६ आमन्द्रमुद्रर्जितं १४९ १ दानस्वादिनिषण्ण चित्तवृत्तिगणः ॥ तेषां आन्तराणां प्राणानुगृहीतानां पृथ्व्यादिवस्तूनां हेतुत्वात् कारणत्वात् तथा व्यवहारः स्तम्भादिव्यवहारः ।। प्राणेन आकाशेऽनुगृह्यमाणे इत्यर्थः ॥ तस्य प्राणस्य वायोरुपकारत्वेन स्वातन्त्र्ये सति । त्रिधा चित्तवृत्तिगण एव ॥ संभोगस्य भाभासमात्रं म तु संभोगः साक्षात्कारेण ॥ नदीम् ॥ चक्रवाकीम् ॥ अनुगृहीतवान् ॥ चक्रवाकः ॥ दैवविषयेऽसमर्थः ॥ मेधैः सह न गर्जतीत्यर्थः ॥ सामस्त्येन गम्भीरम् ॥ पूर्व दानास्वादिनस्ततो निषण्णा अत एवं मूका अवाचो ये मधुपास्तेषां व्यासंगेन दीनं आननं यस्य ॥ प्रियतमा हस्तिनी ॥ मेघपटलान्तर्धानम् ॥ सीतानाम्नि ॥ सीतां ॥ सीता॥ रण एव मखो यत्र तस्य मुखे ॥ कर्म ॥ कर्तृ॥ हृदयम् ॥ संप्रामकैलासोत्पाटनत्रिजगजयादिकं निजपराक्रम स्फारयन्तं रावणं प्रति राम भाइ॥ १४९ २ प्राणसमा १४९ १४ धनघटान्तधि १४९ २० तन्नाम्नि १४९ २१ ताम् १४९ २३ तद् १५० ४ रणमखमुखे १५० · अभिलाषः १५० २ व्यापार १५. १३ त्वाम् १५० २१ वल्मीका ७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631