Book Title: Kavyanushasana Part 1
Author(s): Hemchandracharya, Rasiklal C Parikh
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 603
________________ १५१ १ तदवजयः १५१ . तत्कक्षापरिग्रहः १५. २ त्यागः १५१ २. तत्र १५२ १ त्रेधा १५२ ८ सातिशयम् १५२ १. अयं १५४ २ अनस्थाने रावणावजयः॥ रावणस्यैव कक्षापरिग्रहः ॥ रावणस्यैव ।। वालो ॥ व्यङ्गयस्य सतोऽपि क्वापि न प्राधान्यं, क्वापि संदिग्धत्वं व्यायं प्रधान वाच्यं या इत्येवंरूपं, क्वापि तुल्यत्वं यादृशोऽथों वाच्येन प्रतीयते ताश एव व्यायेनेस्येवंरूपम् ॥ अत्र वाच्यस्यैव उत्कषों व्यायस्य तुन तादृग् उत्कर्ष इत्यर्थः ॥ समरभुवि भूरिश्रवसो बाहुं पतितं दृष्ट्वा तत्कान्ता एवमाहुः इति प्राकरणिकः करुणभूतः स एवाडी शृङ्गारस्वाम् ॥ रामपक्षे जनस्थानं दण्डकारण्यं, याचक्रपक्ष जनानां स्थानम् । रामपक्षे कनकमृगः सुवणहरिणस्तस्य तृष्णा, पक्षे कनकस्य सुवर्णस्य मृगतृष्णाऽलीकामिलाषः । रामपक्षे वैदेहि सीता, पक्षे वै निश्चितं देहि एवरूपं वचः ॥ लाभर्तुर्लकास्वामिनो बदनपरिपाटयां इघुघटना शरघटना, पक्षे अलं अत्यर्थ काभर्तुः तत्स्वामिनो वदनपरिपाटीषु वचनपरिपाटीषु घटना कृता । भट्टो हि वर्णनं करोति ॥ कुशलवो मुतो यस्याः सा सीता। पो कुशलवसोः प्रधानद्रव्यस्य भावःकुशलवमुता॥ ऋजुरूपा॥ निवारणे ॥ विपरीतरते॥ व्यायम् ॥ १५४ ४ लङ्काभर्तुः १५४ -५ कुशलवसुता १५५ ३ उजुअरूआ १५५ ४ अलाहि १५५६ पुरुषायिते १५५ ३ सद् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631