Book Title: Kavyanushasana Part 1
Author(s): Hemchandracharya, Rasiklal C Parikh
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 595
________________ पृ. १०८ १०८ १०८ १०९ २ १८९ पं. ७ निराशत्वे ८ वामत्वात् ९ मुनिः कष्टग्रहृम् ३ न... गोत्वस्येव शा बलेयबाहुले यौ १०९ १०९ ९ ११० १० ११० १० .१११ ११ मरण ४ वस्तुतः स च विशेषेण प्रलभ्यते निद्रालुप्त ० १११ १२ उच्छिरसः १११ १८ गुरुसेतुभिः ११२ १ लिखितप्रख्यैः ११२ १ उन्मुखाः ११२ १० ११३ ११३ ११२ १२ तया ११२ २२ माणइत्ताण ११२ २३ निच्चलनिरुद्ध ससंभ्रमविस्मृत ११३ ९ तद्दत्तझम्पानतां ११३ ११ गद्गद १२ येन २० कलितोऽहं ५७८ Jain Education International संभोगाशारहितत्वे ॥ विपरीतत्वात् ॥ भरतः ॥ यथा भवति ॥ ८ यथा हि ग्रामकैदेशे ग्राम उपचर्यते तथा संभोगे शृंगारैकदेशेऽपि शृंगारशब्द उपचयते । न हि इमौ गोत्वस्येव शाबलबाहुलेय शृंगारस्य द्वौ भेदौ किंतु एतयो - र्द्वयोर्मिलितयोरेव शृंगाररसो जायते न हि केवले संभोगे विप्रलंभे वा शृंगार इत्यर्थः ॥ तत्त्वतः ॥ संभोगः ॥ वच्यते ॥ किञ्चित् स्वपनं निद्रा सुप्तं निर्भरं स्वप्नम् ॥ मरणस्य प्रागवस्था मरणं मृतस्य हि शृं गाराभावात् ॥ उद्गतशिखरस्य ॥ मातापितृरूपसेतुभिः ॥ लिखितसदृशैः ॥ संमुखाः ॥ संभ्रमेण भयेन विस्मृतं विस्मरणं प्रस्तावादगंगायास्तेन सह वर्तते सः ॥ पार्वत्या || मानवतोः || निश्चलो निरुद्ध निःश्वासं यथा भवत्येवं दत्तौ कर्णौ याभ्यां ॥ तेन मधुरिपुणा याः दत्ता झंपास्ता मिर्नता ।। अव्यक्त निम्नीभवद || गीतेन ॥ ज्ञातोहं भवत्या पुरापीति संटंकः ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631