Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
११८
सटीकजैनतर्कभाषायां सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावात् । तादृशस्य तस्य सामान्यविषयस्याऽप्यनुमानवत् प्रमाणत्वाद्, अवस्तुनिर्भासेऽपि परम्परया पदार्थप्रतिबन्धेन भवतां व्यवहारतः प्रामाण्यप्रसिद्धेः।
तादृशस्य सर्वोपसंहारेण व्याप्तिग्राहकस्य, तस्य-तर्कस्य । सामान्यविषयस्येति । वस्तुभूतं सामान्यं न बौद्धाभ्युपगमे इत्यतोऽवस्तुभूतसामान्यविषयकस्याऽपीत्यर्थः । भवन्मते सामान्यं यद्यपि न वस्तुभूतं तथापि तद्विषयस्याऽनुमानस्य प्रामाण्यं भवतोऽप्यनुमतम्, तथैवाऽस्याऽपि प्रामाण्यं स्यादेवेत्यावेदयितुम् अनुमानवदिति दृष्टान्तोद्भावनम् ।
यथा चाऽवस्तुभूतसामान्यविषयकस्याऽप्यनुमानस्य न साक्षाद् वस्तुभूतस्वलक्षणात्मकग्राह्यजन्यत्वं प्रत्यक्षवत्, तथापि अतद्व्यावृत्तिलक्षणसामान्यरूपेण ज्ञायमानो यः स्वलक्षणात्मा विशेषः, तेन प्रतिबद्धं यत् स्वलक्षणात्मकं लिङ्गम्, तेन जन्यत्वात् परम्परया स्वलक्षणजन्यत्वं सम्भवत्येव । यथा च व्यवहारतोऽनुमानस्य प्रामाण्यं तथैव तर्कस्याऽपि । व्यवहारतः प्रामाण्यं नाम-अनुमाय प्रवृत्तौ स्वलक्षणं प्राप्यते इति प्रवृत्तिविषयस्वलक्षणाऽनुमानविषयसामान्ययोरैक्याध्यवसायादनुमानविषयस्याऽपि प्राप्तिरित्यर्थप्रापकत्वमेव । तच्च तर्के ऽपि-तद्विषयस्याऽपि प्राप्यस्वलक्षणेन सहैक्याध्यवसायसम्भवादित्याशयेनाऽऽहअवस्तुनिर्भासेऽपि तर्के सामान्यस्य भवन्मतेनाऽवस्तुनः सामान्यस्य प्रतिभासनेऽपि, परम्परया साध्यसाधनदर्शनविषयस्वलक्षणपरम्पराजन्यत्वतः, पदार्थप्रतिबन्धेन-दर्शनविषयस्वलक्षणात्मकपदार्थसम्बन्धेन, भवतां-बौद्धानां, व्यवहारतः प्रामाण्यस्य अर्थप्रापकत्वलक्षण-सांव्यवहारिकप्रामाण्यस्य, प्राप्यविकल्पयोरैक्याध्यवसायतः स्वलक्षणस्य प्राप्तौ तदैक्याध्यवसितस्य विकल्पस्य सामान्यस्याऽपि प्राप्तेः, प्रसिद्धः सम्भवात् ।
अनुमानेऽपि अनुमेयसामान्यैक्याध्यवसितस्वलक्षणप्रतिबद्धलिङ्गस्वलक्षणजन्यत्वलक्षणपरम्परया स्वलक्षणप्रतिबन्धेनैव भवतां व्यवहारतः प्रामाण्यप्रसिद्धिः, सा प्रकृतेऽपि तुल्यैवेति यद्यनुमानस्य प्रामाण्ये भवतामनुमतिः, तदा तर्कस्य प्रामाण्ये द्वेषो निर्निबन्धन एवेति भावः ।
बौद्धानां प्रत्यक्षानुपलम्भपञ्चकाद् व्याप्तिग्रहाभ्युपगमस्य मिथ्यात्वं तदभ्युपगमोपतथा च यथा बौद्धमते अनुमानस्य प्रामाण्यं व्यवहारतो न विरुद्धम् तथा अस्मन्मते तर्कप्रामाण्यमपि न विरोधास्पदमिति भावः ।
'अवस्तु०'-अनुमानस्य वस्तुभूतस्वलक्षणविषयानवगाहित्वेऽपि इत्यर्थः । 'परम्परया'-अनुमीयमानविषयव्याप्तस्वलक्षणात्मकलिङ्गजन्यत्वात् इत्यर्थः ।

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342