Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
जैनतर्कभाषा (मूल)
२७७
पर्यायवद्द्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यात्, वस्त्वाख्यस्य विशेषणत्वेन गौणत्वात् । 'क्षणमेकं सुखी विषयासक्तजीव इति पर्यायद्रव्ययोर्मुख्यामुख्यतया विवक्षणम्, अत्र विषयासक्तजीवाख्यस्य धर्मिणो विशेष्यत्वेन मुख्यत्वात्, सुखलक्षणस्य तु धर्मस्य तद्विशेषणत्वेनाऽमुख्यत्वात् । ने चैवं द्रव्यपर्यायोभयावगाहित्वेन नैगमस्य प्रामाण्यप्रसङ्गः, प्राधान्येन तदुभयावगाहिन एव ज्ञानस्य प्रमाणत्वात् ।
1
सामान्यमात्रग्राही परामर्शः सङ्ग्रहैः- स द्वेधा परोऽपरश्च । तत्राऽशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः सग्रहैः । यथा विश्वमेकं सदविशेषादिति । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः ।
सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाऽभिसन्धिना क्रियते स व्यवहारः' । यथा यत् सत् तद् द्रव्यं पर्यायो वा । यद् द्रव्यं तज्जीवादिषड्विधम् । यः पर्यायः सद्विविधः - क्रमभावी सहभावी चेत्यादि ।
१॰ऋजु वर्तमानक्षणस्थायिपर्यायमात्रं प्राधान्यतः सूचयन्नभिप्राय ऋजुसूत्रः । यथा सुखविवर्तः सम्प्रत्यस्ति । अत्र हि क्षणस्थायि सुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नाऽर्प्यत इति ।
११कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । कालकारकलिङ्गसङ्ख्यापुरुषोपसर्गाः कालादयः । १२ तत्र बभूव भवति भविष्यति सुमेरुरित्यत्राऽतीतादिकालभेदेन सुमेरोर्भेदप्रतिपत्तिः, करोति क्रियते कुम्भ इत्यादौ कारकभेदेन, तटस्तटी तटमित्यादौ लिङ्गभेदेन, दाराः कलत्रमित्यादौ सङ्ख्याभेदेन, यास्यसि त्वम्, यास्यति भवानित्यादौ पुरुषभेदेन, सन्तिष्ठते अवतिष्ठते इत्यादावुपसर्गभेदेन ।
१३ पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः । शब्दनयो हि पर्यायभेदेऽप्यर्था - भेदमभिप्रैति, समभिरूढस्तु पर्यायभेदे भिन्नानर्थानभिमन्यते । अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षत इति, यथा १४इन्दनादिन्द्रः, शकनाच्छक्रः, पूर्वारणात्पुरन्दर इत्यादि ।
१५शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थं वाच्यत्वेनाऽभ्युपगच्छन्नेवम्भूतः । यथेन्दनमनुभवन्निन्द्रः । समभिरूढनयो हीन्दनादिक्रियायां सत्यामसत्यां च वासवादेरर्थस्येन्द्रादिव्यपदेशमभिप्रैति, क्रियोपलक्षितसामान्यस्यैव प्रवृत्तिनिमित्तत्वात्, पशुविशेषस्य १६ गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत्, तथारूढेः सद्भावात् । एवम्भूतः पुनरिन्दनादिक्रियापरिणतमर्थं तत्क्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते । न हि कश्चिदक्रियाशब्दोऽस्याऽस्ति । गौरव इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात्,
१. तुलना -प्र० न० ७. १० । तत्त्वार्थश्लोकवा० १. ३३. ४३ । २. तुलना - तत्त्वार्थश्लोकवा० १. ३३. २२, २३ । ३. प्र० न० ७. १३ । तुलना - लघीय० ६. १९ । तत्त्वार्थश्लोकवा० १.३३. ५१, ५५ । ४. तुलना - प्र० न० ७. १४ । ५. प्र० न० ७ १५ । ६. तुलना - प्र० न० ७. १६ । ७. प्र० न० ७. १९ । ८. प्र० न० ७. २३ । तत्त्वार्थश्लोकवा० १. ३३.५८ । ९. तुलना - प्र० न० ७ २४ । १०. तुलना - प्र० न० ७.२८, २९ । तत्त्वार्थश्लोकवा० १.३३.६१ । ११. प्र० न० ७. ३२ । तुलना - लघीय० ६ १४ । तत्त्वार्थश्लोकवा० १. ३३. ६८-७२ । १२. तुलना प्र० न० ७. ३३ । १३. प्र० न० ७. ३६ । तुलना - तत्त्वार्थश्लोकवा० १. ३३.७६, ७७ । १४. तुलना प्र० न० ७.३७ । १५. प्र० न० ७. ४०, ४१ । तुलना - तत्त्वार्थश्लोकवा० १. ३३. ७८,
७९ । १६. - ०स्य च गमन० प्र० व० ।

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342