Book Title: Jain Tark Bhasha
Author(s): Trailokyamandanvijay
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 325
________________ २९४ परिशिष्ट-४ १०८ २११ सम्बन्धस्य परिच्छित्तिः... सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । साधर्म्यमिव वैधर्म्यम्... से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्जत्ति... स्याद्वादकेवलज्ञाने सकलार्थविभासने । स्वप्ने दृष्टो मयाऽद्य... - कुसुमाञ्जलिः-३.१० - तत्त्वार्थ-१.१ - कुसुमाञ्जलिः-३.९ - नन्दीसूत्र ५८-२ - विशेषा. बृहद्वृत्तिः-२२६ परिशिष्ट-४ सटीकजैनतर्कभाषायां प्रतिक्षिप्तान्युल्लिखितानि वा मतानि स्वलक्षणमात्रगोचरं निर्विकल्पकप्रत्यक्षं प्रमाणम् ।-बौद्धाः ज्ञानदर्शनयोरैक्यम् ।-नव्याः दर्शनं ज्ञानात् पृथगेव । देवसूरिप्रभृतयः ज्ञानमात्रमतीन्द्रियं स्वजन्यज्ञाततालिङ्गकानुमानग्राह्यं च ।-कुमारिलभट्टः ज्ञानं स्वसमानाधिकरणसमनन्तरप्रत्ययवेद्यम् ।-नैयायिकाः, वैशेषिकाः ज्ञानाभिन्नो ज्ञानाकार एव ज्ञानविषयः ।-ज्ञानाद्वैतवादिनः, योगाचाराः करणज्ञानस्य परोक्षत्वं, फलज्ञानस्य च प्रत्यक्षत्वम् ।-प्राभाकराः सामान्यविशेषग्रहणमप्यर्थावग्रहः। परिचितविषयस्याऽऽद्यसमये एव विशेषग्रहणम् । आलोचनपूर्वकोऽर्थावग्रहः। असद्भूतार्थविशेषव्यतिरेकावधारणमपायः, सद्भूतार्थविशेषावधारणं च धारणा । योगजधर्मानुगृहीतमनोजन्यं केवलज्ञानम् । वैशेषिकादयः कवलभोजिनः कैवल्यं न घटते ।-दिगम्बराः अगृहीतग्राहित्वाभावेन स्मृतेर्न प्रामाण्यम् ।-मीमांसकाः विकल्परूपत्वात् स्मृतेर्न प्रामाण्यम् ।-बौद्धाः स्मृत्याः स्वप्रामाण्येऽनुभवप्रामाण्यापेक्षणात् स्वातन्त्र्याभावेन न प्रामाण्यम् ।-नैयायिकाः, वैशेषिकाः स्मृतेरतीततत्तांशे वर्तमानत्वविषयत्वादप्रामाण्यम् । गङ्गेशोपाध्यायः तत्तेदन्तारूपस्पष्टास्पष्टाकारभेदाद् नैकं प्रत्यभिज्ञानस्वरूपमस्ति ।-बौद्धाः अगृहीतासंसर्गकमनुभवस्मृतिरूपं ज्ञानद्वयमेव प्रत्यभिज्ञानम् ।-प्रभाकरः

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342